इन्द्रियाणि पराण्याहुः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(३.४२ इन्द्रियाणि पराणि इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकः[सम्पादयतु]

()

गीतोपदेशः
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ४२ ॥

अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य द्विचत्वारिंशत्तमः (४२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

इन्द्रियाणि पराणि आहुः इन्द्रियेभ्यः परं मनः मनसः तु परा बुद्धिः यः बुद्धेः परतः तु सः ॥ ४२ ॥

अन्वयः[सम्पादयतु]

इन्द्रियाणि पराणि आहुः । इन्द्रियेभ्यः परं मनः, मनसः परा बुद्धिः, यः बुद्धेः परतः सः (आत्मा) अस्ति ।

शब्दार्थः[सम्पादयतु]

अन्वयः सरलसंस्कृतम्
इन्द्रियाणि नेत्रादीनि
पराणि उत्कृष्टानि
आहुः कथयन्ति
इन्द्रियेभ्यः नेत्रादिभ्यः
परम् उत्कृष्टम्
मनः तु चित्तं पुनः
मनसः चित्तात्
परा उत्कृष्टा
बुद्धिः धीः
यः बुद्धेः तु यः धियः तु
परतः उत्कृष्टः वर्तते
सः सः आत्मा ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. पराण्याहुः = पराणि + आहुः – यण्सन्धिः
  2. आहुरिन्द्रियेभ्यः = आहुः + इन्द्रियेभ्यः – विसर्गसन्धिः (रेफः)
  3. बुद्धिर्यो बुद्धेः = बुद्धिः + यः – विसर्गसन्धिः (रेफः)
    1. यः + बुद्धेः = विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
  4. मनसस्तु = मनसः + तु – विसर्गसन्धिः (सकारः)
  5. पसतस्तु = परतः + तु – विसर्गसन्धिः (सकारः)

तद्धितान्तः[सम्पादयतु]

  1. परतः ¬= पर + तसिः (प्रथमाविभक्त्यन्तात् स्वार्थे तसिः)

अर्थः[सम्पादयतु]

इन्द्रियाणि उत्कृष्टानि वदन्ति । इन्द्रियेभ्यः मनः उत्कृष्टम्, मनसः बुद्धिः उत्कृष्टा, बुद्धेः अपेक्षया आत्मा उत्कृष्टः वर्तते ।

शाङ्करभाष्यम्[सम्पादयतु]

इन्द्रियाण्यादौ नियम्य कामं शत्रुं जहिहीत्युक्तं तत्र किमाश्रयः कामं जह्यादित्युच्यते-इन्द्रियाणीति। इन्द्रियाणि श्रोत्रादीनि पञ्च देहं स्थूलं बाह्यं परिच्छिन्नं च अपेक्ष्य सौक्ष्म्यान्तरत्वव्यापित्वाद्यपेक्षया पराणि प्रकृष्टानि आहुः पण्डिताः । तथा इन्द्रियेभ्यः परं मनः सङ्कल्पविकल्पात्मकम् । तथा मनसः तु परा बुद्धिः निश्चयात्मिका । तथा यः सर्वदृश्येभ्यः बुद्ध्यन्तेभ्यः आभ्यन्तरः, यं देहिनम् इन्द्रियादिभिः आश्रयैः युक्तः कामः ज्ञानावरणद्वारेण मोहयति इत्युक्तम् । बुद्धेः परतस्तु सः, सः बुद्धेः द्रष्टा पर आत्मा ॥


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
तस्मात्त्वमिन्द्रियाण्यादौ...
इन्द्रियाणि पराण्याहुः... अग्रिमः
एवं बुद्धेः परं बुद्ध्वा...
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]