न मां कर्माणि लिम्पन्ति...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(४.१४ न मां कर्माणि.... इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकः[सम्पादयतु]

गीतोपदेशः
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ १४ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य चतुर्दशः(१४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा इति मां यः अभिजानाति कर्मभिः न सः बध्यते ॥ १४ ॥

अन्वयः[सम्पादयतु]

मां कर्माणि न लिम्पन्ति । कर्मफले मे स्पृहा न अस्ति इति यः माम् अभिजानाति सः कर्मभिः न बध्यते ।

शब्दार्थः[सम्पादयतु]

माम् = माम्
कर्माणि = व्यापाराः
न लिम्पन्ति = न स्पृशन्ति
मे = मम
कर्मफले = कर्मसिद्धौ
स्पृहा न इति = आशा न इति
यः माम् = यः माम्
अभिजानाति = वेत्ति
सः = सः पुरुषः
कर्मभिः = क्रियाभिः
न बध्यते = बद्धः न भवति ।

अर्थः[सम्पादयतु]

कर्मफलेषु मम आशा नास्ति, अतः कर्माचरणस्य आवश्यकता नास्ति इति ये मां यथार्थम् अवगच्छन्ति ते अपि कर्मभिः बद्धाः न भवन्ति ।

शाङ्करभाष्यम्[सम्पादयतु]

येषां तु कर्मणां कर्तारं मां मन्यसे परमार्थतस्तेषामकर्तैवाहं यतः-नेति। न मां कर्माणि लिम्पन्ति देहाद्यारम्भकत्वेनाहंकाराभावात्। नच तेषां कर्मणां फलेषुमे स्पृहा तृष्णा। येषां तु संसारिणामहं कर्तेत्यभिमानः कर्मसु स्पृहा तत्फलेषु च तान्कर्माणि लिम्पन्तीति युक्तं तदभावान्न मां कर्माणि लिम्पन्तीति, एवं योऽन्योऽपिमामात्मत्वेनाभिजानाति नाहं कर्ता न मे कर्मफले स्पृहेति स कर्मभिर्न बध्यते। तस्यापी न देहाद्यारम्भकाणि कर्माणि भवन्तीत्यर्थः।।14।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
चातुर्वर्ण्यं मया सृष्टं...
न मां कर्माणि लिम्पन्ति... अग्रिमः
एवं ज्ञात्वा कृतं कर्म...
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]