कामक्रोधवियुक्तानां...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(५.२६ कामक्रोधवियुक्तां... इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकः[सम्पादयतु]

गीतोपदेशः
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ २६ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य षड्विंशतितमः (२६) श्लोकः ।

पदच्छेदः[सम्पादयतु]

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् अभितः ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ २६ ॥

अन्वयः[सम्पादयतु]

कामक्रोधवियुक्तानां यतचेतसां विदितात्मनां यतीनां ब्रह्मनिवाणम् अभितः वर्तते ।

शब्दार्थः[सम्पादयतु]

कामक्रोधवियुक्तानाम् = रागद्वेषरहितानाम्
यतचेतसाम् = नियतबुद्धीनाम्
विदितात्मनाम् = आत्मज्ञानाम्
यतीनाम् = सन्न्यासिनाम्
ब्रह्मनिर्वाणम् = मोक्षः
अभितः = सर्वतः
वर्तते = विद्यते ।

अर्थः[सम्पादयतु]

कामक्रोधाभ्यां वियुक्तानां संयतान्तःकरणानां विदितात्मनां सन्न्यासिनां जीवतां मृतानां चेति उभयतः अपि मोक्षः वर्तते ।

शाङ्करदर्शनम्[सम्पादयतु]

किंच कामक्रोधवियुक्तानां कामश्च क्रोधश्च कामक्रोधौ ताभ्यां वियुक्तानां यतीनां संन्यासिनां यतचेतसां संयतान्तःकरणानामभित उभयतो जीवतां मृतानां च ब्रह्मनिर्वाणंममोक्षो वर्तते, विदितात्मानां विदितो ज्ञात आत्मा येषां ते विदितात्मानस्तेषां विदितात्मनां सम्यगदर्शिनामित्यर्थः ।।26।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
लभन्ते ब्रह्मनिर्वाणम्...
कामक्रोधवियुक्तानां... अग्रिमः
स्पर्शान्कृत्वा बहिर्बाह्यान्...
कामक्रोधवियुक्तानां...

१) संन्यासं कर्मणां कृष्ण... २) संन्यासः कर्मयोगश्च... ३) ज्ञेयः स नित्यसंन्यासी... ४) साङ्ख्ययोगौ पृथग्बालाः... ५) यत्साङ्ख्यैः प्राप्यते स्थानं... ६) संन्यासस्तु महाबाहो... ७) योगयुक्तो विशुद्धात्मा... ८) नैव किञ्चित्करोमीति... ९) प्रलपन्विसृजन्गृह्णन्... १०) ब्रह्मण्याधाय कर्माणि... ११) कायेन मनसा बुद्ध्या... १२) युक्तः कर्मफलं त्यक्त्वा... १३) सर्वकर्माणि मनसा... १४) न कर्तृत्वं न कर्माणि... १५) नादत्ते कस्यचित्पापं... १६) ज्ञानेन तु तदज्ञानं... १७) तद्बुद्धयस्तदात्मानः १८) विद्याविनयसम्पन्ने... १९) इहैव तैर्जितः सर्गो... २०) न प्रहृष्येत्प्रियं प्राप्य... २१) बाह्यस्पर्शेष्वसक्तात्मा... २२) ये हि संस्पर्शजा भोगाः... २३) शक्नोतीहैव यः सोढुं... २४) योऽन्तःसुखोऽन्तरारामः... २५) लभन्ते ब्रह्मनिर्वाणम्... २६) कामक्रोधवियुक्तानां... २७) स्पर्शान्कृत्वा बहिर्बाह्यान्... २८) यतेन्द्रियमनोबुद्धिः... २९) भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]