सङ्कल्पप्रभवान्कामान्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(६.२४ सङ्कल्पप्रभवान् ... इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकः[सम्पादयतु]

गीतोपदेशः
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ २४ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य चतुर्विंशतितमः(२४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

सङ्कल्पप्रभवान् कामान् त्यक्त्वा सर्वान् अशेषतः मनसा एव इन्द्रियग्रामं विनियम्य समन्ततः ॥ २४ ॥

अन्वयः[सम्पादयतु]

अग्रिमश्लोकः ६.२५ शनैः शनैः उपं... द्रष्टव्यः ।

शब्दार्थः[सम्पादयतु]

अग्रिमश्लोकः ६.२५ शनैः शनैः उपं... द्रष्टव्यः ।

अर्थः[सम्पादयतु]

अग्रिमश्लोकः ६.२५ शनैः शनैः उपं... द्रष्टव्यः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]