तस्मात्सर्वेषु कालेषु...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(८.७ तस्मात् सर्वेषु.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥ ७ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य सप्तमः(७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च मय्यर्पितमनोबुद्धि माम् एव एष्यसि असंशयः ॥ ७ ॥

अन्वयः[सम्पादयतु]

तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च । मयि अर्पितमनोबुद्धिः माम् एव एष्यसि । असंशयः ।

शब्दार्थः[सम्पादयतु]

तस्मात् = ततः हेतोः
सर्वेषु = सकलेषु
कालेषु = समयेषु
माम् अनुस्मर = मां ध्याय
युद्ध्य च = युद्धं च कुरु
मयि = परमात्मनि
अर्पितमनोबुद्धिः = समर्पितचित्तः
माम् एव = परमात्मानम् एव
एष्यसि = प्राप्नोषि
असंशयः = संशयः नास्ति ।

अर्थः[सम्पादयतु]

ततः सकलेषु समयेषु मां ध्याय युद्धं च कुरु । यदि मय्येव मनः समर्पयसि तर्हि मामेव प्राप्नोषि । अत्र संशयः नास्ति । (सल्पात्मकं मनः, व्यवसायात्मिका बुद्धिः ।)

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]