गतिर्भर्ता प्रभुः साक्षी...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(९.१८ गतिर्भर्ता प्रभुः.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ १८ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य अष्टादशः(१८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

गतिः भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् प्रभवः प्रलयः स्थानं निधानं बीजम् अव्ययम् ॥ १८ ॥

अन्वयः[सम्पादयतु]

(अहमेव) गतिः भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् प्रभवः प्रलयः स्थानं निधानम् अव्ययं बीजम् ।

शब्दार्थः[सम्पादयतु]

गतिः = अहमेव कर्मफलम्
भर्ता = पोषणकर्ता
प्रभुः = स्वामी
साक्षी = शुभाशुभयोः द्रष्टा
निवासः = गृहम्
शरणम् = रक्षकः
सुहृत् = सखा
प्रभवः = उत्पत्तिहेतुः
प्रलयः = प्रलयहेतुः
स्थानम् = आधारः
निधानम् = लयस्थानम्
अव्ययम् = नाशरहितं च
बीजम् = प्ररोहनिमित्तम् ।

अर्थः[सम्पादयतु]

अहमेव कर्मणां फलम्, पोषकः, स्वामी, शुभाशुभयोः द्रष्टा, वासस्थानम्, रक्षकः, हितकारी, उत्पत्तिस्थानम्, प्रलयकर्ता, आधारः, लयस्थानम्, नाशरहितं बीजं च अस्मि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]