मां हि पार्थ व्यपाश्रित्य...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(९.३२ मां हि पार्थ.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ३२ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य द्वात्रिंशत्तमः (३२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

मां हि पार्थ व्यपाश्रित्य ये अपि स्युः पापयोनयः स्त्रियः वैश्याः तथा शूद्राः ते अपि यान्ति परां गतिम् ॥ ३२ ॥

अन्वयः[सम्पादयतु]

पार्थ ! पापयोनयः ये अपि स्त्रियः वैश्याः तथा शूद्राः स्युः ते अपि मां व्यपाश्रित्य परां गतिं यान्ति हि ।

शब्दार्थः[सम्पादयतु]

पार्थ = पृथायाः पुत्र !
पापयोनयः = पापात्मानः
ये अपि = ये केचन अपि
स्त्रियः = नार्यः
वैश्याः = वैश्यकुलजाः
तथा = एवम्
शूद्राः = शूद्रकुलजाः
स्युः = भवेयुः
ते अपि= ते मानवाः अपि
मां व्यपाश्रित्य = माम् आश्रित्य
पराम् = उत्तमाम्
गतिम् = स्थानम्
यान्ति हि = निश्चयेन लभन्ते ।

अर्थः[सम्पादयतु]

ये पापाधिक्यवशात् जाताः ते स्त्रियः स्युः, वैश्याः स्युः, शूद्रा वा स्युः ते सर्वेऽपि मां सेवमानाः परमां शान्तिम् अवाप्नुवन्तीति निश्चितम् ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]