सर्वभूतानि कौन्तेय...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(९.७ सर्वभूतानि कौं.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ७ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य सप्तमः(७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् कल्पक्षये पुनः तानि कल्पादौ विसृजामि अहम् ॥ ७ ॥

अन्वयः[सम्पादयतु]

कौन्तेय ! कल्पक्षये सर्वभूतानि मामिकां प्रकृतिं यान्ति । पुनः कल्पादौ तानि अहं विसृजामि ।

शब्दार्थः[सम्पादयतु]

कौन्तेय = कुन्तीपुत्र !
कल्पक्षये = प्रलयकाले
सर्वभूतानि = समस्तभूतानि
मामिकाम् = मदीयाम्
प्रकृतिम् = त्रिगुणात्मिकां प्रकृतिम्
यान्ति = प्राप्नुवन्ति
अहं कल्पादौ = अहं सृष्टिकाले
पुनः = भूयः
तानि = तानि भूतानि
विसृजामि = उत्पादयामि ।

अर्थः[सम्पादयतु]

हे अर्जुन ! यदा कल्पस्य क्षयः भवति तदा सर्वाण्यपि भूतानि मायारूपां मम शक्तिं प्रविशन्ति, अर्थात् तत्रैव लीयन्ते । यदा पुनः कल्पस्य आरम्भः तदा निलीनानि तानि सर्वाण्यपि भूतानि पुनः अहं सृजामि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सर्वभूतानि_कौन्तेय...&oldid=418869" इत्यस्माद् प्रतिप्राप्तम्