समदुःखसुखस्वस्थः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(14.24 समदुःखसुखः….. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
समदुःखसुखस्वस्थः समलोष्टाश्मकाञ्चनः।
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ २४ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य चतुर्विंश्सतितमः(२४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

समदुःखसुखस्वस्थः समलोष्टाश्मकाञ्चनः तुल्यप्रियाप्रियः धीरः तुल्यनिन्दात्मसंस्तुतिः ॥ २४ ॥

शब्दार्थः[सम्पादयतु]

श्लोकसङ्ख्या २५ द्रष्टव्या ।

अर्थः[सम्पादयतु]

श्लोकसङ्ख्या २५ द्रष्टव्या ।


सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=समदुःखसुखस्वस्थः...&oldid=418857" इत्यस्माद् प्रतिप्राप्तम्