सदस्यः:Arundati ajjay narkar

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अरुण्धती अजय नार्कर
— Wikipedian —
मम छायाचित्रः
मम छायाचित्रः
नाम अरुण्धती अजय नार्कर
जन्म अरुण्धती अजय नार्कर
३० अगस्त १९९६
उत्तरप्रदेश्:
वास्तविकं नाम अरुण्धती अजय नार्कर
राष्ट्रियत्वम् भारतीयः
देशः  भारतः
निवासः कानपुर:
भाषा मराठि, हिन्दी, अंग्रेजी, बाङ्ला
देशजातिः भारतीयः
विद्या उद्योगः च
जीविका विद्यार्थी
प्रयोक्तृर्नाम क्राइस्ट विश्वविद्यालय
विद्या Pursuing B.Sc.
प्राथमिक विद्यालयः दिल्ली पब्लिक स्कुल, कल्यानपुर
पदवीपूर्व-महाविद्यालयः दिल्ली पब्लिक स्कुल, कल्यानपुर
विद्यालयः दिल्ली पब्लिक स्कुल, कल्यानपुर
महाविद्यालयः दिल्ली पब्लिक स्कुल, कल्यानपुर
विश्वविद्यालयः क्राइस्ट विश्वविद्यालय
रुचयः, इष्टत्मानि, विश्वासः
रुचयः संगीत श्रवणम्, पुस्तक पठनम्, चलत्तचित्रम्
धर्मः हिन्दु
राजनीतिः स्वतंत्र
चलच्चित्राणि मनोरंजनाय (हिन्दी- बाहुबलि, ३ इडियट्स, आरक्शण, राजनिति, गङाजल)
पुस्तकानि बहवः (नूतनवाचन पुस्तकानि - शिवा ट्रायोलॉजि, द ग्रेण्ड सिस्टम)
सम्पर्क समाचारम्
जालस्थलम् {{URL|example.com|optional display text}}
ब्लाग् {{URL|example.com|optional display text}}
वि-पत्रसङ्केतः (ई-मेइल्) arundatiajjaynarkar@gmail.com@, @
फ़्एसबुक arun dati

अहम् अरुन्धती अजय नारकर अस्मि। अहम् एकोन विन्शति वर्षीया एका विद्यार्थीनोSस्मि। मम अधुना परयन्तम् शिक्षा दिल्ली पब्लिक स्कूल कल्याण्पुरात् एव भविता। सौभग्येन प्रत्येक कक्षायाम् सर्वदा मया प्रथमम् द्वितीयम् वा स्थानम् प्राप्नोयात्। मया दशम् कक्षायाम् दश सी.जी.पी.ए एवम् एकम् स्वर्ण्पदकम् अपि प्रप्नुयात्। अहम् उच्च शिक्षाया: प्राप्तुम् बन्गलौर नगरे आगता अस्मि। इति मम सौभग्योSस्ति यत् मया प्रवेशम् प्रप्नोयात्। अहम् अत्र बी.एस.सी. कक्षायाम् अध्ययनम् करोमी। कानपुर नगरे मम परिवारे पिता, माता, लप्पु भगिनी, पितामह पितामही च सन्ति। अहम् हिन्दी एवम् आन्ग्लभादषायाम् वक्तुम् सामर्थ्या: अस्मि, किन्तु सन्स्कृत एवम् बान्ग्ल भाषाम् केवलम् ग्यातुम् सामर्थ्या: अस्मि। मम माता पिता अति साहसेन धैर्येण च परिवारस्य पालनम् अकरोत। मम रुचि गायन-वादने अपि अस्ति। यदा अहम् केवलम् षष्ठ वर्षीया: आरनीत तदैव मम पितृणा एक: सङेएत अध्यापक: मम कते नियुक्त:। पियानो वाद्ने मम महती रुचि: अस्ति। विद्यालयस्य वार्षिक समारोहे अहम् नृित्यस्यमायनस्य च कार्यक्रमे अवश्यमेव प्रतिभागी भवामि स्म। आहारे विभिन्न प्रकाराणि व्यञनानी गृहीतु अभिरुचि अस्ति। ऋतु फलानि तुमम महती रुचि: अस्ति। किन्तु मिष्ठानम् कतिपय एव मम रुचिकरा सन्ति। यदा एव अहम् अवसरम् प्रप्नुयामि अहम् परिवारेण सह अथवा सहपाठिन: सार्धम् भ्रमणाय गन्तुम् प्रवृत्ता भवामि। विद्यालये अपि अहम् सह पाठिनम् सह विविधानि प्रकाराणि क्रीणानि भागम् गृहीतामि। परन्तु मम प्रिय: क्रीणा बैडमिन्टन एव अस्ति। यद्यपि अहम् अति सरमल स्वभावस्य अस्मि तथापि अन्येन दत्तानि अभिग्रहम्-स्वीकृतुम् न विररामि। निर्धनानाम् असहायानाम् जनानाम् सेवाम् कर्तुम् अहम् सर्वदा प्रस्तुता भवामि। आपदे अपि धैर्यम् धारयितुम् सामर्था: अस्मि। अस्मिन् विषये मम माता एव मम आदर्शो अस्ति।मम पितरौ स्वप्न: आसीत् यत् मम सन्तति एक: सशक्त: उदार: तथा सुशिक्षित: अधिकारी भवेत्। अत: मम जीवनस्य लक्ष्य: एक: आई.ए.एस. अधिकारी भूत्वा देशस्य समाजस्य च सेवा कर्तुम एव जीवनयापनम् कर्तुम अस्ति। इदानीम् तु अहम् अस्मिन् विश्वविद्यालये स्वशिक्षाम् पूर्णरूपेण उच्चस्थानम् प्राप्त्वा पितरौ विद्यालयम् च गौरवान्वितम् कर्तुम् इच्छामि। एवमेव मम प्रयत्नम् भविष्यति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Arundati_ajjay_narkar&oldid=400808" इत्यस्माद् प्रतिप्राप्तम्