सदस्यः:Nandan1657

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लक्ष्मिनरसिम्हः चरिः
— Wikipedian —
Nandan 1657
मम छायाचित्रः
नाम नन्दन् मुरलिधर्
जन्म नन्दन्
१६/२/१९९७
बङलोरे, कर्नतक
वास्तविकं नाम नन्दन् मुरलिधर्
राष्ट्रियत्वम् भारतीयः
देशः  भारतः
निवासः बङलोरे
भाषा कन्नद, एङ्लिष्, हिन्दि, तेल्गुए, तमिल्
देशजातिः भारतीयः
विद्या उद्योगः च
जीविका छात्रः
विद्या बि.कोम्(रेगुलर्)
प्राथमिक विद्यालयः सुदर्षन् विद्य मन्दिर्
विद्यालयः सुदर्षन् विद्य मन्दिर्
महाविद्यालयः जैन् कोल्लेगे
विश्वविद्यालयः क्राइस्ट वर्श्विद्यालये, बेंगलुरू
रुचयः, इष्टत्मानि, विश्वासः
रुचयः संगीत श्रवणम्, पुस्तक पठनम्
धर्मः हिन्धु
राजनीतिः स्वतंत्र
चलच्चित्राणि मनोरंजनाय (तेलुगु-खलेज, बिल्ल, बाहुबलि)
पुस्तकानि बहवः (नूतनवाचन पुस्तकानि - सॅपियन्स, द ट्विस्टेड् (आंग्लम्) केएनवाइ पतंजलि साहित्य (तेलुगु))

मम नाम नन्दनः ।मम जन्मदिनः १६/२/१९९७ । अहम् बेङलूरु नगरे वसति । अहम् मम दशकक्शा सुदर्शनविद्यामन्दिरे अधीत । अहम् द्वादशकक्श जैन् महाविदयालये अधीत । साधारणतः अहम् च्रैस्ट् विश्वविद्यालये अध्यायिन् । मम द्वितिया पि यु जटिल ९१ % अस्थि । मम प्रियतम क्रीड पुष्पखञ्जिका अस्थि। अहम्, मम मातापितरौ, ज्येष्ठ सम्भूय वसति । मम जन्मभाषा तमिलः । मम ज्येष्ठ इन्फोसिस् संस्था निर्माण-परिव्यय ।अहम् अति दयालु च कृपालु अस्मि । पठन वार्तापत्र, पठन कथापुस्तकं, उल्लासिन् क्रीड ययिन्,आरक्षिन् दूरदर्शन मम अभिरुचिः । मम उत्पत्तिस्थान कुम्बकोनः । अहम् मननं करोति तत् संस्कृतभाषा अति महत्वपूर्ण अस्ति । अहम् प्रतिदिनम् प्रातस्तन प्रार्थना करोमि । अहम् चिन्तयति तत् मातापितरौ सदृश देवाः । अहम् चिन्तयति तत् अधीयान अत्यावश्यकः अस्ति , पठनवेलायाम् आवधानम् आवश्यकम् । अधीयान विशोधयतिः अनुप्रमा च प्रज्ञा । अहम् मननं करोति तत् भारथदेषः अति दैवतः च सुन्दरम् अस्ति । अहम् प्रतिदिनम् वार्तापत्रम् पठति । अहम् प्रतिदिनम् पाठम् पठति।अहम् प्रतिदिनम् सायङ्काले क्रीडाः क्रीडन्ति । अहम् पक्षिणः च प्राणिनः रोचते । अहम् विरोधं करोति कीनाश । अहम् कर्मेन अति स्तोकेन प्रति अतिक्रामति । अहम् चिन्तयति तत् शिक्षकाः देवाः समं भवन्ति । अहम् चिन्तयति तत् तरवः च वणाः च पयस्वती अति प्रधानः भवन्ति । अहम् विरोधं करोति प्रदूषणः । अहम् महाभारतम् च रामायणम् च भगवद्गीता प्रतिदिनम् पठनं करोति । अन्तः महाभारते च रामायने अति जीवनस्य मान्यताः भवन्ति । अहम् चिन्तयति तत् संस्कृतभाषस्य सुभाषितानि च काव्यानि च साहित्यानि च अति दैवताः च मुख्यः भवनति । संस्कृतभाषः अधिकतम वैज्ञानिक भाषः भवन्ति । जेर्मनि देशे, संस्कृतभाषां अति सम्शोधनः समापितः अस्ति । अहम् सञ्चारे शोभनं अस्मि । अहम् चिन्तयति तत् अस्माकम् परिसरः अति निर्माल्यः भवन्ति। लोकाधारे, स्वप्नशुक्रपाता संयमिन् भवन्ति । स्वप्नशुक्रपाता हानि कुर्वन्ति आरोग्यः । अहम् चिन्तयति तत् सर्वाः जनाः विरोधं करोति प्रदूषणं तदनन्तरम् स्वप्नशुक्रपाता संयमिन् भवन्ति । संयमिन् प्रदूषण ददाति आरोग्यम्, चिरजीविका, वृषाङ्क, परिहरति धाराः ।अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते । इत्युक्ते मनुष्यो यत्र निवसति, यत् खादति, यत् वस्त्रं धारयति, यज्जलं पिबति यस्य पवनस्य सेवनं करोति,तत्सर्वं पर्यावरणम् इति शब्देनाभिधियते। अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते। यज्जलं यश्च वायुः अद्य उपलभ्यते, तत्सर्वं मलिनं दूषितं च दृश्यते।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Nandan1657&oldid=355984" इत्यस्माद् प्रतिप्राप्तम्