सदस्यः:NoychoH

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

This is my first page in Sanskrit Wikipedia. atra saMskRtabhASyAM prathamaM maya pattraM.

अत्र संस्कृतभाष्यां प्रथमं मय पत्त्रं ।

माचेय् स्तंॱ जेंबा a.k.a. मैत्रेयः शंभूः


Tolle! lege! - धर । पठ ॥


देवनागरी

   श्राद्धोऽसि चेदुपनिषदः पृच्छ । 
   मध्यस्थोऽसि चॆदनुभवं पृच्छ । 
   नैयायिकोऽसि चेन्न वैषयिकसुखज्ञानस्वभावात्मेति निश्चिनुयाः ॥
   श्राद्धोऽसि चेद् उपनिषदः पृच्छ । 
   मध्यस्थोऽसि चॆद् अनुभवम् पृच्छ । 
   नैयायिकोऽसि चेन् -- न वैषयिक-सुख-ज्ञान-स्वभाव [आत्म] -- इति निश्चिनुयाः ॥
        उदयनाचार्यकृत आत्मतत्त्वविवेकः |

   पृथिव्यां त्रीणि रत्नानि जलमन्नमं सुभाषितम् |
   मूडै: पाषाणखण्डेषु रत्नसंज्ञा विधीयते ||
        सुभाषितम्

   अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून् ।
   द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः ॥ 
        सुभाषितम्

   अन्धो मणिमविध्यत्तमनङ्गुलिरावयत् ।
   अग्रीस्तम्प्रत्यमुञ्चत्तमजिह्वोऽभ्यपूजयत् ॥
        व्यासकृता योगभाष्या

पालिभाषा / पाळि / PĀLI : भागवद्गीता


   अप्पमादो अमतपदं पमादो मच्चुनो पदं 
   अप्पमत्ता न मीयन्ति ये पमत्ता यथा मता 
        धम्मपदं २१ ॥ ( २ । १ ॥ )
  अनेकजातिसंसारं सन्धाविस्सं अनिब्बिसं 
  गहकारकं गवेसन्तो दुक्खा जाति पुनप्पुनं ॥ ८ ॥
  गहकारको दिट्ठोसि पुन गेहं न काहसि ।
  सब्बो ते फासुका भग्गा गहकूटं विसङ्खितं ॥
  विसङ्खारगतं चित्तं तण्हानं खयमज्झगा ॥ ९ ॥
        धम्मपदं १५३ - १५४ ॥ ( ११ । ८ - ९ ॥ )

   अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
   ततो भूय इव ते तमो य उ विद्यायाँ रताः ॥ ९ ॥
         ईशोपनिषत् ९ ॥

  उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
  न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ २७ ॥ 

  अनेकसंशयोच्छेदि, परोक्षार्थस्य दर्शकम् ।
  सर्वस्य लोचनं शास्त्रं, यस्य नास्त्यन्ध एव सः ॥  

भगवद्गीता

  यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
  अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥४।७॥
  यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।
  भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥९।२५॥

विष्णुपुराणम्

  तन्निबो यथा सर्गे भगवान्संप्रवर्तते ।
  नारायणाख्यो भगवान्ब्रह्मा लोकपितामहाः ॥१।३।३॥
  tan_nibodha yathā sarge bhagavān_saṃpravartate |
  nārāyaṇa_ākhyo bhagavān_brahmā loka-pitāmahaḥ || ViP_1,3.3 || [GRETIL]



vidura uvaca:

विदुर उवच ।

  द्यूतं मूलं कलहस्यानुपाति मिथो भेदाय महते वा रणाय ।
  यदास्थितोऽयं धृतराष्ट्रस्य पुत्रो दुर्योधनः सृजते वैरमुग्रम् ॥ २ । ५६ । १ ॥
  dyūtaṃ mūlaṃ kalahasyānupāti mitho bhedāya mahate vā raṇāya |
  yad āsthito'yaṃ dhṛtarāṣṭrasya putro duryodhanaḥ sṛjate vairam ugram || 2 | 56 | 1 ||
   दुर्योधनो ग्लहते पाण्डवेन प्रियायसे त्वं जयतीति तच्च ।
   अतिनर्माज्जायते संप्रहारो यतो विनाशः समुपैति पुंसाम् ॥ २ । ५६ । ५ ॥
  duryodhano glahate pāṇḍavena priyāyase tvaṃ jayatīti tac ca |
  atinarmāj jāyate saṃprahāro yato vināśaḥ samupaiti puṃsām || 2 | 56 | 5 ||

mahābhārate sabhāparvasya dyūtaparva

       महाभारते सभापर्वस्य द्यूतपर्व

  dharmataḥ pāṇḍuputrā vai vanaṃ gacchanti nirjitāḥ |
  te ca dvādaśa varṣāṇi vane vatsyanti kauravāḥ || 2 | 71 | 36 ||
  caritabrahma caryāś ca krodhāmarṣavaśānugāḥ |
  vairaṃ pratyānayiṣyanti mama duḥkhāya pāṇḍavāḥ || 2 | 71 | 37 ||


anudyūtaparva

mahābhārataṃ sabhāparva


"https://sa.wikipedia.org/w/index.php?title=सदस्यः:NoychoH&oldid=454519" इत्यस्माद् प्रतिप्राप्तम्