सदस्यः:Snemagic

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पुसर्ला वेङ्कट सिन्धु [[ https://en.wikipedia.org/wiki/P._V._Sindhu ]] भारतस्य एका ब्याट्मिण्टन् क्रीडाल्वी अस्ति । सा जीवलोकस्य इति क्रिडाय तृतीया स्थाने अस्ति । ओलम्पिक्स् क्रिडायाम् सा प्रथमः भारतीय कन्या रजत पदकम् प्राप्नुवति । सा अपि प्रथमः भारतीय कन्या कोरियन् ओपन् सूपर सिरीस् अक्रीडत् । सिन्धु पदमा श्री पुरूस्कारः २०१५ वर्षे प्राप्नुवति ।

तस्या जन्मदिनम् '५ उत्तराषाढः १९९५' अस्ति [[ https://notednames.com/Sports-Persons/Badminton-Player/P.-V.-Sindhu-Birthday-Real-Name-Age-Weight-Height ]] । सा हैद्रबादे निवसति । तस्मिन् गुरूः पुलेला गोपिचन्द अस्ति । एते निदिर्ष्ट गुरूशिष्य सम्भन्धे उदाहरणे । तस्या मातापितरौ नामः पी वी रामाणा पी विजाया च स्तः। तस्या मातापितरौ च 'वोलि बाल' क्रीडाङ्गः। सा 'सेन्ट एनस्' विद्यालये बी कोम् अपठत्। सा लौकिकतया 'एम् बी ये' पठति अस्ति।
२०१३ वर्षे सा 'अर्जुन् पुरूस्कारः' प्राप्नुवति[[ http://highlightsindia.com/pv-sindhu-biography]]। २०१६ वर्षे सिन्धु 'राजीव गान्धि खेल रत्ना पुरूस्कारः' प्राप्नुवति। सा 'प्रति-समाहर्तृ' अपि अस्ति। प्रति-समाहर्तृ कृष्णा जनपदे अस्ति। सिन्धु केवलम् द्वाविम्शतिः वयः एवम् अस्ति।सा भारतस्य सर्वजनाः प्रेरणा अस्ति। अस्माकम् अभिलाष येषा स्वर्णपदकम् जेतुम्।
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Snemagic&oldid=431067" इत्यस्माद् प्रतिप्राप्तम्