सदस्यः:Vaishnavikiran

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लक्ष्मिनरसिम्हः चरिः
— Wikipedian —
this is a selfie of mine
मम छायाचित्रः
नाम वैशानावि किरन्
जन्म वैशानावि किरन्
१५ देकेम्बेर् १९९७
बङलोरे, कर्नतक
वास्तविकं नाम वैशानावि किरन्
राष्ट्रियत्वम् भारतीयः
देशः  भारतः
निवासः बङलोरे
भाषा कन्नद, एङ्लिष्, हिन्दि, तेल्गुए,
देशजातिः भारतीयः
विद्या उद्योगः च
जीविका छात्रः
विद्या बि.कोम्
प्राथमिक विद्यालयः वि।इ।टि
विद्यालयः वि।इ।टि
महाविद्यालयः जैन् कोल्लेगे
विश्वविद्यालयः क्राइस्ट वर्श्विद्यालये, बेंगलुरू
रुचयः, इष्टत्मानि, विश्वासः
रुचयः संगीत श्रवणम्, पुस्तक पठनम्
धर्मः हिन्धु
राजनीतिः स्वतंत्र
चलच्चित्राणि मनोरंजनाय (तेलुगु-खलेज, बिल्ल, बाहुबलि)
पुस्तकानि बहवः (नूतनवाचन पुस्तकानि - सॅपियन्स, द ट्विस्टेड् (आंग्लम्) केएनवाइ पतंजलि साहित्य (तेलुगु))
सम्पर्क समाचारम्
फ़्एसबुक vaishnavi kiran


मम नाम वैष्नवी अस्ति । मम पितुः नाम किरन् अस्ति । मम मत्रुः नाम रूपा । अहम् क्रैस्त विष्वविद्यालये ब्कोम् पतामि । अहम् १७ वर्षस्य अस्ति । मम जन्मदिनह् देसेम्बेर् १५ दिनन्केह् अस्ति । मम जन्मस्थलः बङलोरे अस्ति । मम शाला विद्यभ्यासः वि ई टी शालायम् पूरयथि । मम् जन्म दिनाङ्क १९/०५/१९९७ अस्ति । अहम् ब् कोम् क्रिस्तम् पटामि । मम् विद्यलयस्य नाम् स्त् पौल्स् एङ्लिष् स्चोअओम् । अहम् १८ वष्र्या अस्ति । मम् जन्मस्थल बेङ्मलोर अस्ति । अहम् सह पतिनह स्नेहम पतिनह स्नेहम पटामि । मम् प्रियतम क्रीड क्रिकेट अस्ति । मम् महेच्छता क्रिकेट क्रिड अस्ति । मम् धेय एम् वि ए अस्ति । मम् प्रियतम क्रिडालु राहु ल् द्रविद् । मम् प्रियतम देष भारथ् अस्थि । मम् प्रियतम कप्तैन् यम् यस् धोनि अस्ति ।अहेम् च्रिस्त् उनिवेर्सित्य् पटामि । अहेम् कोम्मेर्के विषय पटामि । मम् प्रियतम विषय सम्स्क्रुतं । मम् द्वितिया पि यु जटिल ९५% अस्ति । मम् आधिकतम प्रियतम विषय गणित अस्ति । मम् प्रियतम पुस्तकस्य नाम् प्मियड् इट इन म वे । इदम पुस्तकम रहुल् द्रविद् लिखति । सचिनतेण्डुलकरः प्रसिद्धः कश्चन क्रिकेट्क्रीडापटुः । जगत्प्रसिद्धः मुष्टियुद्धपटुः मोहमदालिः आत्मनिर्वेदं विना घोषयति - " अहम् अस्मि अतीव प्रतिभाशाली " इति। नम्रवाग्मिना सचिनतेण्डुलकरेण कदापि न उच्यते यत् 'क्रिकेट्क्षेत्रे , महाप्रतिभाशाली अस्मि अहम् एव' इति । किन्तु निस्सन्देहं सः तथा अस्ति एव । सः जागतिकक्रिकेटक्षेत्रस्य केन्द्रबिन्दुः जातः अक्टोबरमासस्य १७ दिनाङ्के मोहाल्यां , यत्र आस्ट्रेलिया भारतयोः द्वितीयं टेस्ट् प्रवृत्तम् । वेस्ट-इण्डिसदेशीयेन ब्रियानलारेण ११ , ९५३ धावनाङ्कान् प्राप्य यः जागतिकविक्रमः प्रतिष्ठापितः आसीत् तम् अपि अतिशय्य सचिनेन विक्रमः क्रियेत इति केनापि न ऊहितम् आसीत् । सचिनस्य क्रीडाङ्गणप्रवेशावसरे लारस्य जागतिकविक्रमस्य भङ्गाय १५ धावनाङ्कमात्रम् अपेक्षितम् आसीत् । चायविरामतः पूर्वं सचिनेन १३ धावनाङ्काः प्राप्ताः । पीटरसिडलस्य प्रथमं कन्दुकक्षेपणं प्राप्य तेन धावनम् आरब्धम् । द्वितीयं धावनाङ्कम् आसाद्य तेन तृतीयस्य निमित्तं धावनम् अनुवर्तितम् ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Vaishnavikiran&oldid=356180" इत्यस्माद् प्रतिप्राप्तम्