सदस्यः:Venkatesh Raju

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
क्रैस्तविश्वविद्यालयस्य विकिप्रकल्पस्य भागभूतः अयं लेखः २०१४ फेब्रवरिपर्यन्तं निर्माणावस्थायां तिष्ठति । अस्मिन् अवधौ अस्य विषये चर्चितुं सम्भाषणपृष्ठस्य उपयोगः क्रियताम् ।


अक्षपटले गाणनिक्याधिकारः[सम्पादयतु]

अक्षपटले अध्यक्षः प्राङ्मुखम् उदङ्मुखं वा विभक्तोपस्थानं निभन्धपुस्तकस्थानं कारयेत् ।

तत्र अधिकरणानां संख्या प्रचारसंजाताग्र., कर्मान्तानां द्रव्य प्रयोग द्रव्य प्रयोग वृद्धि क्षयायव्यय प्रयाम व्यजि योगस्थान वेतनविष्टि प्रमाणं, रत्नसार फल्गु कुप्यानामार्घ प्रतिर्णक मानप्रतिमानोन्मानावमान भाण्डं, देशग्रामजातिकुलसंघानां धर्मव्यवहारचरित्रसंस्थानं, राजोपजीविनां प्रग्रह प्रदेश भोग परिहार भक्तवेतन लाभं, राज्ञश्र्च पत्नीपुत्राणां रत्नभूमिलाभं निर्देशौत्पातिकप्रतीकारलाभं, मित्रामित्राणां च संधिविग्रहप्रदान आदानं निबन्धपुस्तकस्थं कारयेत् ।

ततः सर्वाधिकरणानां करणीयं सिद्धं शेषमायव्ययौ नीवीमुपस्थानं प्रचारचरित्रसंस्थानं च निबन्धेन प्रयच्छेत् ।

उत्तम मध्यमा वरेषु च कर्मसु तज्जातिकर्मध्यक्षं कुर्यात्, सामुदायिकेष्ववक्लृप्तिकं व्ययमुपहत्य राजा नानुतप्येत । सहग्राहिणः प्रतिभुवः कर्मोपजीविनः पुत्रा भ्रातरो भार्या दुहितरो भृत्याश्र्चास्य कर्मच्छेदं वहेयुः ।

त्रिशतं चतुःपञ्चाशतश्च आहोरात्राणां कर्मसंवत्सरः । तमाऽआषाढीपर्यवसानमूनं पूर्णं वा दद्यात् । करणाधिष्ठितमधिमासकं कुर्यात् ।

अपसर्पाधिष्ठितं च प्रचारम् । प्रचार चरित्र संस्थानान्यन उपलभमानो हि प्रकृतः समुदयज्ञानेन परिहापयति, उत्थानक्लेशा सहत्वाद आलस्येन शब्दादिषुइन्द्रियार्थषु प्रसक्तः प्रमादेन, संक्रोशाधर्मानर्थभीरुर्भयेन, कार्याथिष्व अनुग्रह बुद्धिः कामेन, हिंसबुद्धिः कोपेन, विद्याद्रव्ययवल्लभापाश्रयाद् दर्पेण, तुलामान तर्कगणित अन्तरोपधानाल्लोभेन । " तेषामानुपूर्व्या यावानर्थोपद्यातस्तावानेकोत्तरो दण्डः " इति मानवाः । " सर्वत्राष्टगुणः " इति पराशऱाः । " दश्गुणः " इति बार्हस्पत्याः । " विंशतिगुणः " इत्यौशनसाः । यथापराधमिति कौटिल्यः ।

गाणनिक्यान्य आषाढीमार्गच्छेयुः । आगतानां समुद्रपुस्तकभाण्डनीविकानामेकत्रासंभाषावरोधं कारयेत् । आयव्यय नीविनामग्राणि श्रुत्वा नीवीम अवहारयेत् ।यच्चाग्रादायस्यान्तर पर्णे नीव्यां वर्धेत व्ययस्यव यप्तरिहपयेत्, तदष्टगुण मध्यक्षं दापयेत् । विपर्यये तमेव प्रति स्यात् ।

यथाकाल मनागतानाम पुस्तक भाण्डनीविकानां वा देयदशबन्धो दण्डः । कार्मिके चोपस्थिते कारणिकस्या प्रतिबध्नतः पूर्वः साहसदणडः । विपर्यये कार्मिकस्य द्विगुणः । प्रचारसमं महामात्राः समग्राः श्रावयेयुरविषममन्त्राः । पृथग्भूतो मिथ्यावादी चैषामुत्तमं दण्डं दद्यात् ।

अकृताहो रूपहरं मासामाकाङ्क्षत । मासादूर्ध्वं मासद्विशतोत्तरं दण्डं दद्यात् । अल्प शेष लेख्य नीविकं पञ्चरात्रमाकाङ्क्षत । ततःपरं कोश पूर्वमहोरूपहरं धर्मव्यवहार चरित्र संस्थान संकलेन निर्वर्तन अनुमान चारप्रयोगैरवक्षेत ।

दिवस पञ्च रात्र पक्ष मास चातुर्मास्य संवत्सरैश्र्च प्रतिसमानयेत् । व्युष्टदेशकाल मुखोत्पत्त्य अनुवृत्ति प्रमाण आदायक दापक निबन्धक प्रतिग्राहकैश्र्च समानयेत् । व्युष्टदेशकाल मुखवलाभ कारण देययोग प्रमाणाज्ञापकोद्धारकविधातृकप्रतिग्राहकैश्र्च व्ययं समानयेत् । व्युष्टदेशकाल मुखानुर्तन रूपलक्षण प्रमाणनिक्क्षेपभाजन गोपायकैश्र्च नीवीं समानयेत् ।

राजार्थे कारणिकस्याप्रतिबन्धः प्रतिषेधयतो वा आज्ञा निबन्धादायव्ययमन्यथा व विकल्पयतः पूर्वः साहसदण्डः ।

क्रमावहीनमुत्क्रममविज्ञातं पुनरूक्तं वा वस्तुक अवलिखतो द्वादशपणो दण्डः । नीविमवलिखतो द्विगुणः । भक्षयतोsष्टगुणः । नाशयतः पञ्चबन्धः प्रतिदानं च । मिथ्यावादे स्तेयदण्डः । पश्रचात्प्रतिज्ञाते द्विगुणः, प्रस्मृतोत्पन्ने च ।

अपराधं सहेताल्पं तुष्येदल्पेsपि चोदये । महोपकारं चाध्यक्षं प्रग्रहेणाभिपूजयेत् ॥

लेख्यसमुद्देशः[सम्पादयतु]

न कार्यं भृतकः कुर्यान्नृपलेखाव्दिना क्कचित् । नाज्ञापयेल्लेखनेन विनाsल्पं वा महन्नृपः ॥ भ्रान्तेः पुरुषधर्मत्वाल्लेख्यं निर्णायकं परम् ॥

अलेखमाज्ञापयति ह्यलेख्यं यत्करोति यः । राजकृत्यमुभौ चोरौ तौ भृत्यनृपती सदा ॥ नृपसंचिह्नितं लेख्यं नृपस्तन्न नृपो नृपः ॥

समुद्रं लिखितं राज्ञा लेख्यं तच्चोत्तमोत्तमम् । उत्तमं राजलिखितं मध्यं मन्त्र्यादिभिः कृतम् ॥ पौरलेख्यं कनिष्ठं स्यात्स्यर्वं संसाधनक्षमम् ॥

यस्मिन्यस्मिन्हि कृत्ये तु राज्ञा योsधिकृतो नरः । सामात्ययुवराजादिर्यथानुक्रमतश्र्च सः ॥ दैनिकं मासिकं वृत्तं वार्षिकं बहुवार्षिकम् । तत्कार्यजातलेख्यं तु राज्ञा सम्यङ् निवेदयेत् ॥

राजाद्यक्ङितलेख्यस्य धारयेत्स्मृतिपत्रकम् । कालेsतीते विस्मृतिर्वा भ्रान्तिः संजयते नृणाम् ॥

अनुभुतस्य स्मृत्यर्थं लिखितं निर्मितं पुरा । यत्नाच्च ब्रह्मणा वाचां वर्णा-खर-विचिह्नितम् ॥

वृतलेख्यं तथा चायव्ययलेख्यमिति द्विधा । व्यवहारक्रियाभेदादुभयं बहुतां गतम् ॥

यथोपन्यतस्ताध्यार्थसंयुक्तं सोत्तरक्रियम् । सावधारणकं चैव जयपत्रकमुच्यते ॥

सामन्तेष्वथ भृत्येषु राष्ट्रपालादिकेषु यतु । कार्यमादिश्य्ते येन तदाज्ञापत्रमुच्यते ॥

ऋत्विक्पुरोहितार्येष्वभ्यचितेषु च । कार्यं निवेद्यते येन पत्रं प्रज्ञापानाय तत् ॥

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Venkatesh_Raju&oldid=289709" इत्यस्माद् प्रतिप्राप्तम्