अखिलभारतीयायुर्विज्ञानसंस्थानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
National Institute of Ayurveda
स्थापनम् February 7, 1976
प्रकारः Public
निदेशकः Prof. Ajay Kumar Sharma
अवस्थानम् Jaipur, Rajasthan, India
क्षेत्रम् Urban
अनुमोदनम् Dr. Sarvepalli Radhakrishnan Rajasthan Ayurved University
जालस्थानम् अखिलभारतीयायुर्विज्ञानसंस्थानम्

अखिलभारतीयायुर्विज्ञानसंस्थानम् (आङ्ग्लः-National Institute of Ayurveda) काचित् आयुर्वेदसम्बद्धा संस्था भवति । जवाहरलालनेहरुमहाभागस्य स्वप्नः आसीत् “भारतदेशः वैज्ञानिकसांस्कृतिकसम्पदा युक्तः भवेत् इति ।

वैद्यकविज्ञानक्षेत्रे प्रकृष्टमेकं केन्द्रं स्थापनीयं यत्र च वैद्यविज्ञाने संशोधनं भवेत्” इति । तदानीन्तन-आरोग्यमन्त्रिणी राजकुमारी अमृताकौर् सहानुमतं प्रकटितवती । न्यूझीलेण्ड्सर्वकारस्य "कोलोम्बोप्लान्" इति नाम्ना धनसाहाय्यम् अपि प्राप्तम् । १९५२ तमे वर्षे अखिलभारतीयायुर्विज्ञानसंस्थानस्य कार्यं आरब्धम् । आरोग्यरक्षणे प्रकृष्टं कार्यं कुर्वदस्ति एतत् संस्थानम् । अत्र स्नातकोत्तर-स्नातकपूर्वकक्ष्याः प्रचलन्ति । आरोग्यविषयकं ज्ञानम् एकत्र लभेत इति अस्य आशयः । अत्र अध्ययनाध्यापनार्थं , रोगिणाम् अवधानार्थं च व्यवस्था प्रकल्पिता वर्तते । अत्र ४२ विभिन्नविषयेषु अध्ययनाध्यापनं संशोधनं च प्रचलति । अत्र शुश्रूषकाणाम् एकः महाविद्यालयः विद्यते यत्र ये अध्ययनं कुर्वन्ति । ते बि.एस्.सि पदवीं प्राप्नुवन्ति ।

बाह्यसम्पर्कतन्तवः[सम्पादयतु]