अत्तिमब्बा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अत्तिमब्बा[१] दशमशताब्द्यां चालुक्यचक्रवर्तीतैल्पे पुरस्कृतं श्रेष्ठं स्त्रीरत्नम् इति प्रसिद्धं 'दानचिन्तामणि' आसीत्। अट्टिमब्बा तैलचक्रस्य शासनं कुर्वतः महादण्डनायकस्य माल्याः पुत्री आसीत्। चालुक्यसाम्राज्यस्य सेनापतिः पुन्नमय्या, तस्याः श्वशुरः 'दल्लपः', सचिवश्रेष्ठः, तस्याः पतिः नागदेवः, सुभात्चुदामणि इति अपि प्रसिद्धः। सेनापतिः अन्निगदेवस्य पुत्रः आसीत्। एवं वीरकुले जातः अट्टिमब्बः कन्नडसाहित्यक्षेत्रे महतीं सेवां कृतवान्। कर्नाटकस्य वास्तुकला-साहित्य-संस्कृतेः विकासाय अतिम्बा-महोदयस्य उपहारः अच्युतः अस्ति। अपि च राजनैतिक-धार्मिक-ऐतिहासिकक्षेत्रेषु तस्य कार्यं अद्वितीयम् अस्ति।[२][३]

इतिहासे[सम्पादयतु]

समाजस्य उत्थानार्थं, साहित्यसेवायां, मन्दिरनिर्माणे, उद्योगक्षेत्रे च अतिमम्बेन बहुपक्षीयसेवाः कृताः इति कर्णाटकजनाः धन्याः सन्ति।[४] वर्तमानस्य गदगमण्डलस्य समीपे लक्कुण्डीग्रामे अट्टिमबाबाना निर्मितं मन्दिरम् अद्यापि स्थितम् अस्ति। अट्टिमबा सार्धसहस्राधिकानां जिन्नमन्दिराणां निर्माणाय अथवा नवीनीकरणाय धनदानार्थं ‘दाना चिन्तामणि’ इति नाम्ना प्रसिद्धः अस्ति। सः 'घण्टकी' इति उपाधिं अर्जितवान् इति अपि कथ्यते। लक्कुण्डी, सोरब, कनेनुरु इति ग्रामेषु अद्यापि "घन्थतकी" इति बसादिनाम्ना जैनमन्दिराणि सन्ति, ते च शासनस्य प्रमाणानि सन्ति। [५][६]

९९३ तमे वर्षे अट्टिमब्बः श्रवणबेळगोळस्य महाबली इत्यस्य महामस्तकाभिषेकसमारम्भे भागं गृहीतवान्, येन कर्णाटकस्य दक्षिणभागे अनेकेषां जनानां सह तस्य सम्पर्कः आसीत् इति ज्ञायते।[७]

उल्लेख:[सम्पादयतु]

  1. Jain Journal, Volume 37, page no.6
  2. Dānacintāmaṇi Attimabbe by Es. Pi Pāṭīla, Praśāntakumāra Nālavāra
  3. History of the Western Gangas, Volume 1 by Ali, B. Sheik,page no. 261
  4. Jain Journal, Volume 29,July 1994, page no.31
  5. The Quarterly Journal of the Mythic Society (Bangalore, India)., Volume 95, page no. 69
  6. Jain Journal, Volume 29,July 1994, page no.36
  7. Jain Journal, Volume 29,July 1994, page no.31
"https://sa.wikipedia.org/w/index.php?title=अत्तिमब्बा&oldid=476614" इत्यस्माद् प्रतिप्राप्तम्