आनन्दवर्धनः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

आनन्दवर्धनः (Anandavardhana) एकः संस्कृतकविः विद्यते । साहित्यशास्त्रस्य इतिहासे अमूल्यं ध्वनिसिद्धान्तम् आविष्कृत्य ध्वन्याचार्यः इत्येव प्रसिद्धः अभूत् । परन्तु एतस्य विषये इतिहासः नोपलभ्यते । परन्तु एतस्य सिद्धान्तस्य प्रभावाः आनन्तरकालिकानां ग्रन्थेषु बहु दृश्यते । राजशेखरः मुक्तकण्ठेन एतं श्लाघितवान् । आनन्दवर्धनेन

इत्यादयः ग्रन्थाः लिखिताः ।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आनन्दवर्धनः&oldid=479954" इत्यस्माद् प्रतिप्राप्तम्