एड्वर्ड् क्याल्विन् केण्डल्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

(कालः – ०८. ०३. १८८६ तः १९७२)

Edward Calvin Kendall
जननम् फलकम्:BirthDeathAge
South Norwalk, Connecticut, USA
मरणम्

फलकम्:BirthDeathAge

Princeton, NJ, USA
कार्यक्षेत्राणि Biochemistry
संस्थाः Parke-Davis
St. Luke's Hospital
Mayo Clinic
Princeton University
मातृसंस्थाः Columbia University
विषयेषु प्रसिद्धः isolation of thyroxine
discovery of cortisone
प्रमुखाः प्रशस्तयः Lasker Award (1949)
Passano Foundation (1950)
Nobel Prize in Physiology or Medicine (1950)


अयम् एड्वर्ड् क्याल्विन् केण्डल् (Edward Calvin Kendall) अन्तस्स्रावकग्रन्थीनां संशोधकः । एषः एड्वर्ड् क्याल्विन् केण्डल् १८८६ तमे वर्षे मार्च्-मासस्य ८ दिनाङ्के कनेक्टिकट् प्रान्तस्य दक्षिणनावार्क्-प्रदेशे जन्म प्राप्नोत् । सः कोलम्बिय-विश्वविद्यालये एव "डाक्टरेट्” सहितं सर्वाः पदवीः प्राप्नोत् । ततः न्यूयार्क्-प्रदेशस्य सैण्ट्-लूक-वैद्यालये कार्यकरणावसरे "थैराय्ड्”ग्रन्थिविषये आसक्तिः वर्धिता । एषः "थैराय्ड्”ग्रन्थिः श्वासनालस्य उपरितनभागे भवति । एषः एड्वर्ड् क्याल्विन् केण्डल् १९१४ तः १९५१ पर्यन्तं राचेस्टर् इति प्रदेशे विद्यमानायाः मेयो इति वैद्यसंस्थायाः जीव–रसायन–विज्ञान–विभागस्य प्रमुखः आसीत् । १९५२ तमे वर्षे प्रिन्स्ट्न्-विश्वविद्यालये रसायनविज्ञान–विभागस्य गौरवप्राध्यापरूपेण नियुक्तः ।


'थैराय्ड्’ग्रन्थिः किमपि एकं रासायनिकं वेगवर्धकं (हार्मोन्) स्रावयति । तत् रासायनिकं वेगवर्धकं शरीरस्य कार्याणां वेगस्य निर्णयं करोति इति विषयः १९ शतकस्य उत्तरार्धे एव ज्ञातः आसीत् । १८९० वर्षाभ्यन्तरे तस्मिन् रासायनिके वेगवर्धके अत्यधिकेन प्रमाणेन 'अयोडिन्’ अंशः भवति इत्यपि ज्ञातम् । एषः एड्वर्ड् क्याल्विन् केण्डल् 'थैराय्ड्’ग्रन्थितः "थैरोग्लाब्युलिन्’ इत्येकम् अयोडिन्-युक्तं प्रोटीन् उत्पादितवान् । अननतरं "थैराक्सिन्’ नामकस्य रासायनिकवेगवर्धकस्य सङ्ग्रहणम् आरब्धवान् । १९१६ वर्षाभ्यन्तरे तत् कार्यं साधितवान् अपि । अग्रिमे दशके तस्य 'थैराक्सिन्’ नामकस्य वेगवर्धकस्य रचना अत्यन्तं क्लिष्टा, सः एकेन एव अमैनो– आम्लेन निर्मितः अस्ति इत्यपि संशोधितवान् । सः "थैराक्सिन्” नामकः वेगवर्धकः सामान्यस्य अमैनो–आम्लस्य "टैरोसिन्”स्य सामीप्यं भजते स्म । तस्य अणौ ४ अयोडोन् परमाणवः आसन् । एषः एड्वर्ड् क्याल्विन् केण्डल् तं "थैराक्सिन्” नामकं वेगवर्धकं स्फटिकरूपेण प्राप्नोत् । 'थैराय्ड्’ग्रन्थेः आन्तरिकी रचना ज्ञाता इति कारणतः रासायनिकानां वेगवर्धकानां (हार्मोन्स्) महत्त्वम् अपि ज्ञातम् ।

तदनन्तरम् एषः एड्वर्ड् क्याल्विन् केण्डल् मूत्रजनकाङ्गानाम् उपरि विद्यमानस्य "अड्रिनल्”ग्रन्थेः विषये संशोधनम् आरब्धवान् । तस्मिन् 'अड्रिनल्’ग्रन्थौ भागद्वयं भवति । आन्तरिकः भागः "मेडुल्ल्” इति उच्यते । सः भागः 'एपिनेफ्रिन्’ इति रासायनिकं वेगवर्धकम् (हार्मोन्) उत्पादयति । बाह्यः भागः "कारेक्ट्” इति उच्यते । सः भागः अनेकानि रासायनिकानि वस्तूनि उत्पादयति । १९३० वर्षाभ्यन्तरे अयम् एड्वर्ड् क्याल्विन् केण्डल् "कारेक्ट्”भागेन उत्पाद्यमानानि २८ वस्तूनि प्रयोगाणां द्वारा पृथक् अकरोत् । तेषु प्रमुखानि ४ वस्तूनि 'ए', 'बि’, 'इ' तथा 'एफ्’ इति उक्तवान् । आर्डिनल्-ग्रन्थेः रासायनिकेषु वेगवर्धकेषु (हार्मोन्स्) अन्यतमस्य "इ" इत्यस्य महत्त्वं वैद्यकीये क्षेत्रे बहु अस्ति । "कार्टिसोन्” इत्येतेषां द्वारा अलर्जिसम्बद्धान् रोगान् तात्कालिकरूपेण दूरीकर्तुं शक्यते । आर्डिनल्-ग्रन्थेः रचनायाः तथा जीवविज्ञाने तस्य महत्त्वस्य संशोधनार्थम् अयम् एड्वर्ड् क्याल्विन् केण्डल् तथा तस्य सहोद्योगी फिलिप् हेञ्च्, स्विट्झर्लेण्ड्-देशस्य विज्ञानी टाडस् रिस्टीन् च १९५० तमे वर्षे "नोबेल्” पुरस्कारेण सम्मानिताः । एषः एड्वर्ड् क्याल्विन् केण्डल् १९७२ तमे वर्षे दिवं गतः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]