चित्तरञ्जन दास

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चित्तरञ्जन दास
चित्तरञ्जन दास
जन्म (१८७०-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०५)५ १८७०
मृत्युः १६ १९२५(१९२५-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ६-१६) (आयुः ५५)
देशीयता भारतीयः
शिक्षणस्य स्थितिः प्रेसिडेन्सि विश्वविद्यालयः Edit this on Wikidata
वृत्तिः न्यायवादी
कृते प्रसिद्धः भारतस्य स्वातन्त्र्यसङ्ग्रामस्य अग्रणी नेता
शीर्षकम् देशबन्धुः ("देशस्य मित्रम्")
राजनैतिकपक्षः भारतीयराष्ट्रियकाङ्ग्रेस्
आन्दोलनम् अनुशीलन समितिः
भारतस्य स्वातन्त्र्यसङ्ग्रामः
धर्मः हिन्दूधर्मः
भार्या(ः) बसंती देवी Edit this on Wikidata
अपत्यानि Aparna Devi Edit this on Wikidata
पितरौ भुवनमोहन दास
दुर्गा मोहन दास

चित्तरञ्जन दास (audio speaker iconउच्चारणम्  (वङ्ग: চিত্তরঞ্জন দাস Chittorônjon Dash) (प्रसिद्धनाम- देशबन्धु) (५ नवेम्बर् १८७० -१६ जून् १९२५) एकः राजनैतिकज्ञः आसीत् । भारतस्य स्वाधीनतायाः प्राग् स्वराज् इति दलस्य प्रतिष्ठाता अपि आसीत् एषः । तदानीन्तने काले एषः आदेशे विख्यातः न्यायवादी आसीत् । बहुधनोपार्जनकारी न्यायवादी भूत्वाऽपि सः धनं अकातरेण साहाय्यप्रार्थीनां कृते यच्छति स्म । तस्मात् एव चित्तरञ्जन दास वङ्गदेशस्य इतिहासे दानवीरः इत्योऽपि नाम्ना ख्यातः अस्ति ।

टिप्पणी[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चित्तरञ्जन_दास&oldid=333468" इत्यस्माद् प्रतिप्राप्तम्