शरत् चन्द्र चट्टोपाध्याय

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शरत् चन्द्र चट्टोपाध्याय
শরৎ চন্দ্র চট্টোপাধ্যায়
जननम् (१८७६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-१५)१५ १८७६
देवानन्दपुर, हुगलि, पश्चिमबङ्गराज्यम्, भारतम्
मरणम् १६ १९३८(१९३८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-१६) (आयुः ६१)
कोलकाता, पश्चिमबङ्गराज्यम्, भारतम्
काव्यनाम अनिला देवी
वृत्तिः लेखकः
राष्ट्रीयता ब्रिटिश्-भारतम्
परम्परा वङ्गीयः
नागरीकत्वम् भारतीयः
कालः ऊनविंशशतकम्- विंशशतकस्य पूर्वार्धः
प्रकारः औपन्यासिकः
साहित्यकान्दोलनम् बङ्गनवजागरणम्
प्रमुखप्रशस्तयः कुन्तलीन पुरस्कारः
पतिः/पत्नी शान्ति देवी (प्लेग् रोगेण मृता),
हिरण्मयी देवी (पूर्वनाम मोक्षोदा)
शिशवः एकः शिशु (बर्मादेशे प्लेग् रोगेण मृतः)

शरत् चन्द्र चट्टोपाध्याय (१५ सेप्टेम्बर्, १८७६- १६ जनवरी १९३८) एकः जनप्रियतमः वङ्गीय-कथासाहित्यिकः आसीत् । वङ्गीयभाषाम् अतिरिच्यापि एतेन लिखितानि बहुनि पुस्तकानि बहुभारतीयभाषासु, विदेशियभाषासु अनूदितानि सन्ति । एषः कदाचित् अनिला देवी इति छद्मनाम्नाऽपि[१] लिखति स्म ।

प्रकाशितानि पुस्तकानि[सम्पादयतु]

उपन्यासाः[सम्पादयतु]

  • बडदिदि, १९१३
  • बिराजबौ,१९१४
  • परिणीता, १९१४
  • बैकुण्ठेर उइल, १९१५
  • पल्लीसमाज, १९१६
  • चन्द्रनाथ, १९१६
  • अरक्षणीया, १९१६
  • पण्डितमशाइ, १९१७
  • देवादास, १९१७
  • चरित्रहीन, १९१७
  • श्रीकान्त (प्रथमखण्डः), १९१७
  • निष्कृति, १९१७
  • श्रीकान्त (द्वितीयखण्डः), १९१८
  • दत्ता, १९१८
  • गृहदाह, १९२०
  • बामुनेर मेये, १९२०
  • देना पाओना, १९२३
  • नवविधान, १९२४
  • पथेर दाबी, १९२६
  • श्रीकान्त (तृतीयखण्डः), १९२७
  • शेष प्रश्न, १९३१
  • श्रीकान्त (चतुर्थखण्डः), १९३३
  • विप्रदास, १९३५
  • शुभ दा, १९३८
  • शेषेर परिचय, १९३९

नाटकानि[सम्पादयतु]

  • षोडशी, १९२८
  • रमा, १९२८
  • बिराज बौ, १९३४
  • विजया, १९३५

कथाः[सम्पादयतु]

  • रामेर सुमति, १९१४
  • बिन्दुर छेले, १९१४
  • पथ-निर्देश, १९१४
  • मेजदिदि, १९१५
  • आधारे आलो, १९१५
  • दर्पचूर्ण, १९१५
  • काशीनाथ, १९१७
  • छबि, १९२०
  • विलासी, १९२०
  • मामलार फल, १९२०
  • हरिलक्ष्मी, १९२६
  • महेश, १९२६
  • अभागीर स्वर्ग, १९२६
  • अनुराधा, १९३४
  • सती, १९३६
  • परेश, १९३६

प्रबन्धाः[सम्पादयतु]

  • नारीर मूल्य
  • तरुणेर विद्रोह, १९१९
  • स्वदेश ओ साहित्य, १९३२
  • स्वराज साधनाय नारी
  • शिक्षार विरोध
  • स्मृतिकथा
  • अभिनन्दन
  • भविष्यत् बङ्ग-साहित्य
  • गुरु-शिष्य संवाद
  • साहित्य ओ नीति
  • साहित्ये आर्ट् ओ दुर्नीति
  • भारतीय उच्च सङ्गीत

टिप्पणी[सम्पादयतु]

  1. मासिक कारेन्ट् वर्ल्ड्, मै २०११, पृ. ३३; परिदर्शनस्य दिनाङ्कः -२६ मै २०११ क्रैस्ताब्दः