सामग्री पर जाएँ

जूनागढमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(जुनागढ् मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)
जुनागढमण्डलम्

Junagadh district

જુનાગઢ જિલ્લો
मण्डलम्
गुजरातराज्ये जुनागढमण्डलम्
गुजरातराज्ये जुनागढमण्डलम्
देशः  India
विस्तारः ८,८४६ च.कि.मी.
जनसङ्ख्या(२०११) २७,४२,२९१
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website junagadh.gujarat.gov.in
सौराष्ट्रम् (पश्चिमगुजरात)


जुनागढमण्डलम् (गुजराती: જુનાગઢ જિલ્લો, आङ्ग्ल: Junagadh district) इत्येतत् गुजरातराज्यस्य एकं प्रमुखं जनपदम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति जुनागढ इति नगरम् । अस्मिन् मण्डले तिष्टति गीर अभयारण्यम्, सोमनाथः च ।

भौगोलिकम्[सम्पादयतु]

जुनागढमण्डलस्य विस्तारः ८,८४६ चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य पश्चिमभागे सौराष्ट्रे इदं जनपदम् अस्ति । अस्य मण्डलस्य पूर्वे अमरेलीमण्डलं, पश्चिमे अरब्बीसमुद्रः, उत्तरे राजकोटमण्डलं, दक्षिणे अरब्बीसमुद्रः अस्ति । अस्मिन् मण्डले ७८७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले षट् नद्यः प्रवहन्ति । ताः यथा- ओजत, उबेण, हिरणः, रावल, मधुवन्ती, मच्छुन्द्री ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं जुनागढमण्डलस्य जनसङ्ख्या २७,४२,२९१ अस्ति । अत्र १४,०४,५०६ पुरुषाः १३,३७,७८५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३१० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३१० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.०१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५२ अस्ति । अत्र साक्षरता ७६.८८% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले चतुर्दश उपमण्डलानि सन्ति । तानि- १ भेसाण २ जुनागढ ३ केशोद ४ कोडीनार ५ मालिया ६ माणावदर ७ माङ्गरोल ८ मेदरडा ९ सूत्रापाडा १० तलाला ११ उना १२ वथली १३ वेरावलं १४ विसावदर

कृषिः वाणिज्यं च[सम्पादयतु]

गोधूमः, कलायः, कार्पासः, आम्रफलं, कदलीफलं, पलाण्डुः, वृन्ताकं, लसुनं च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । गुजरातराज्यस्य मण्डलेषु कलायस्य, लसुनस्य च उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । धान्योत्पादने अस्य मण्डलस्य चतुर्थं स्थानम् अस्ति । कृषिः, 'सिमेण्ट्', मत्स्यसंस्करणं च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

गीर अभयारण्यम् अस्य मण्डलस्य प्रमुखं, प्रसिद्धं च वीक्षणीयस्थलम् अस्ति । अस्मिन् मण्डले विद्यमानः सोमनाथः तु पुण्यक्षेत्रम् अस्ति । अत्र सोमनाथमन्दिरम् अस्ति द्वादश ज्योतिर्लिङ्गेषु सोमनाथ नामकं प्रथमं ज्योतिर्लिङ्गममस्मिन्नेव जनपदे वर्तते। गिरनारपर्वतः गुजरातराज्यस्य उन्नततमः पर्वतः वर्तते । अस्मिन् पर्वते अनेकानि हिन्दूमन्दिराणि, जैनमन्दिराणि च सन्ति, प्रमुख मन्दिर तु सर्वोपरि अम्बा मातया अस्ति । अतः यात्रिकाणाम् इदं प्रमुखं वीक्षणीयस्थलम् अस्ति । सासणगीर-तः ५० किलोमीटर्दूरे विद्यमानं कङ्काईमातामन्दिरम् अपि वीक्षणीयस्थलम् अस्ति । तालाला इति प्रदेशः, तं परितः विद्यमानः प्रदेशश्च केसरनाम्नः आम्रफलाय प्रसिद्धः अस्ति । इदमपि एकं वीक्षणीयस्थलम् अस्ति । कुतियाण इत्येतत् यवनानां यात्रास्थलम् अस्ति । तुलसीश्याम-मन्दिरम् अपरं वीक्षणीयस्थलम् अस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जूनागढमण्डलम्&oldid=458251" इत्यस्माद् प्रतिप्राप्तम्