सामग्री पर जाएँ

होशङ्गाबादमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(होशंगाबाद मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)
नर्मदापुरममण्डलम्

Narmadapuram District
नर्मदापुरम जिला
नर्मदापुरममण्डलम्
नर्मदापुरममण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे
मध्यप्रदेश राज्यस्य मानचित्रे
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि नर्मदापुरम, सिवनी-मालवा, डोलरिया, बाबई, सोहागपुर, पिपरिया, बानखेडी
विस्तारः ६,७०३ च. कि. मी.
जनसङ्ख्या (२०११) १२,४१,३५०
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ७५.२९%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४५.५%
Website http://hoshangabad.nic.in/

नर्मदापुरममण्डलम् ( /ˈhʃəŋɡɑːbɑːdəməndələm/) (हिन्दी: नर्मदापुरम जिला, आङ्ग्ल: Narmadapuram district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य नर्मदापुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति नर्मदापुरम इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

होशङ्गाबादमण्डलस्य विस्तारः ६,७०३ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे छिन्दवाडामण्डलं, पश्चिमे सीहोरमण्डलम्, उत्तरे रायसेनमण्डलं, दक्षिणे बैतूलमण्डलम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं होशङ्गाबादमण्डलस्य जनसङ्ख्या १२,४१,३५० अस्ति । अत्र ६,४८,७२५ पुरुषाः, ५,९२,६२५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १८५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८५ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १४.४९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१४ अस्ति । अत्र साक्षरता ७५.२९% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- होशङ्गाबाद, सिवनी-मालवा, डोलरिया, बाबई, सोहागपुर, पिपरिया, बानखेडी ।

वीक्षणीयस्थलानि[सम्पादयतु]

पचमढी[सम्पादयतु]

पचमढी इति इदं स्थलम् एकस्मिन् लघुशैले स्थितमस्ति । इदं भ्रमणार्थम् एकं रमणीयं पर्वतस्थलम् अस्ति । इदं एकं यात्रास्थलमपि अस्ति । शिवभक्ताः वीक्षणार्थं तत्र गच्छन्ति । सम्पूर्णभारतस्य जनाः तथा वैदेशिकाः अपि तत्र गच्छन्ति ।

सेठानी घाट[सम्पादयतु]

इदं स्थलं नर्मदानदीतटे स्थितमस्ति । तत्र बहूनि मन्दिराणि सन्ति । नर्मदानद्यां स्नानस्य आनन्दाय जनाः तत्र गच्छन्ति । पाण्डव-गुहा, बडा महादेव, गुप्त महादेव इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://hoshangabad.nic.in/
http://www.census2011.co.in/census/district/316-hoshangabad.html

"https://sa.wikipedia.org/w/index.php?title=होशङ्गाबादमण्डलम्&oldid=465599" इत्यस्माद् प्रतिप्राप्तम्