दशरथमाँझिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

दशरथः माञ्झिः (१९३४ - १७ अगस्त २००७) पर्वतपुरुष-नाम्ना ख्यातः बिहारराज्ये गयायाः समीपे गहलौरग्रामे निर्धनः श्रमिकः आसीत्। सः एकाकी मुद्गरतक्षनीमात्रेण २५-पादमितं पर्वतं छित्त्वा ३६०-पाददीर्घं ३६-पादविस्तृतं मार्गं रचितवान्। तस्य २२-वर्षात्मकस्य परिश्रमस्य प्रभावात् गयानगरस्य अतरी-वज़ीरपुरयोः उपनगरयोः दूरत्वं ५५-किलोमीटर्‌तः १५-किलोमीटर्-यावत् न्यूनम् अभवत्।

प्रसङ्गः[सम्पादयतु]

दशरथमाञ्झिः अविकसितप्रदेशे दलितजातौ जातः। जीवनस्य आरम्भिककाले तेन सामान्याधिकारेभ्यः अपि महान् सङ्घर्षः करणीयः आसीत्।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=दशरथमाँझिः&oldid=463375" इत्यस्माद् प्रतिप्राप्तम्