कपिष्ठलकठसंहिता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कपिष्ठलकठसंहितायाः नाम कस्यचित् ऋषेः नाम्ना अस्ति। एतस्याः संहितायाः पूर्णः ग्रन्थः अनुलब्धः। एतस्मिन् ग्रन्थे ऋग्वेदस्य प्रभावः दरीदृश्यते। चरणव्यूहस्य मतानुसारेण चरकशाखान्तर्गते कष्ठानां, प्राच्यकठानां कपिष्ठलकठानाञ्च उल्लेखो लभते, येनोल्लेखेन अस्य शाखा-सम्बन्धस्य पूर्णपरिचयो भवति ।

इतिहासः[सम्पादयतु]

कपिष्ठलः कस्यचित् ऋषिविशेषस्य नाम अासीत् । अस्योल्लेखः महावैयाकरणपाणिनिमहोदयः ‘कपिष्ठलो गोत्रे' (८।।३।९१ ) इत्येतस्मिन् सूत्रे कृतवान् । भाष्यकारेण दुर्गाचार्येणाऽपि स्वात्मानं 'कपिष्ठलो वाशिष्ठः' इति कथितम्।[१] सम्भवतः कस्यापि स्थानविशेषस्येदमभिधानमासीत् । अस्याः संहितायाः सम्पादकेनानुमीयते यत्कपिष्ठलग्रामस्य प्रतिनिधिः ‘कैथले'त्याख्यो ग्राम एवासीत् । ग्रामोऽयं कुरुक्षेत्रे सरस्वतीनद्याः पूर्वीयक्षेत्रेऽवस्थित आसीत् । अस्य ग्रामस्योल्लेखः काशिकायां तथा वराहमिहिरेबृहत्संहितायां[२] कृतः ।

अस्याः शाखायाः एकैव प्रतिः, साऽप्यपूर्णा एवोपलब्धा भवति । काठकसंहितातः अनेकविधं वैभिन्यं पार्थक्यञ्च अस्यां संहितायां परिलक्ष्यते । काठकसंहिता एव मूलग्रन्थस्य समानत्वेऽपि अस्य स्वराङ्कनपद्धतिः ऋग्वेदेन सह सम्बद्धा अस्ति। ऋग्वेद इव ग्रन्थोऽयम् अष्टकेष्वध्यायेषु च विभक्तोऽस्ति । इत्थंरूपेण कापिष्ठलसंहितायामुपरि ऋग्वेदस्यैव सातिशयः प्रभावः परिलक्ष्यते । ग्रन्थोऽयमपूर्ण एवाऽस्ति ।

विषयवस्तु[सम्पादयतु]

ग्रन्थेऽस्मिन् निम्नलिखितान्यष्टकानि तथा तदन्तर्गता अध्यायाश्च सन्ति –

  • प्रथममष्टकम् - सम्पूर्णम्, अष्टाध्याययुक्तोऽप्यस्ति ।
  • द्वितीयमष्टकम् - नवमाध्यायादारभ्य चतुविंशतिः अध्यायपर्यन्तम् ।
  • तृतीयमष्टकम् - ( त्रुटितमेव )
  • चतुर्थमष्टकम् - द्वात्रिशदध्यायं विहाय पञ्चविंशतिः अध्यायादारभ्य एकत्रिंशदध्यायपर्यन्तं सर्वेऽप्यध्यायाः समुपलब्धाः सन्ति ।
  • पञ्चममष्टकम् - अादिमोऽध्यायः (त्रयस्त्रिंशदध्यायं विनाऽन्यसप्ताध्यायाः समुपलब्धाः भवन्ति )।
  • षष्ठमष्टकम् - त्रयश्चत्वारिंशदध्यायं विना सर्वेऽप्यध्यायाः समुपलब्धाः भवन्ति ।

अष्टचत्वारिंशदध्याये ग्रन्थोऽयं सम्पूर्णो भवति । तुलनादृष्ट्या सत्यप्यपूर्णो ग्रन्थोऽयमतीव महत्त्वपूर्णोऽस्ति ।[३] [४]

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. अहञ्च कापिष्ठलो वाशिष्ठः, निरुक्तटीकायां ४॥४
  2. ( १४॥४ )
  3. Shakhas of the White Yajurveda Puranam II, I, p. p. 6-17
  4. Shakhas of the Krishna Yajurveda Puranam. VII, I, p. p. 235 & 253. by Dr. Gangasagar Rai.
"https://sa.wikipedia.org/w/index.php?title=कपिष्ठलकठसंहिता&oldid=423444" इत्यस्माद् प्रतिप्राप्तम्