वायुदूषणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वायुदूषणम् इत्यस्य अर्थः भवति भिन्न-भिन्न क्षतिकारकपदार्थानां कणाः एवं क्षुद्र अनु अधिकमात्रायां वायोः मिश्रणं भवति। अस्य कारणे तदा विभिन्न रोगाः, अ्यालार्जि मृत्युमपि भवितुमर्हति। पुनः अस्य कारणे जीवित वस्तुनि यथा पशवः, पक्षिणः फसलादिकानां कृतेऽपि हानिकारकं भवति। दूषित वायुः स्वस्थ जीवनस्य कृतेऽपि वाधां प्रदताति। २०१४ तमे वर्षे डव्ल्यू एइच् ओ अस्य रिपोर्ट अलुसारेण २०१२ तमे वर्षे वायु दूषणस्य कारणे प्रायः सप्तम मिलियन जनाः मृत्युं प्राप्तवन्तः।

तथ्यसूत्रम्-

    "Reports"। WorstPolluted.org। ११ आगस्ट २०१० मध्ये मूलतः अ्यार्काइभ्। संगृहीतम् २०१०-०८८-२९১১

    "7 million premature deaths annually linked to air pollution"। WHO।२५ मार्च २०१४। संगृहीतम् २५ मार्च २०१४

वायुदूषणं प्राकृतिकोपाये तथा मनुष्याणां कर्मकाण्डद्वारा सृष्टः तथा विषकृतपदार्थानां द्वारा वायुमण़्डलस्य दूषणम्। वायुदूषणपूर्ण कस्यापि स्थानस्य वायोः अवमुक्त क्षतिकारक पदार्थानां परिमाणं अन्यान्य स्थानापेक्षया अधिकतया भवति इत्यतः सरलतया एव दूषणस्य क्षतिकारकप्रभावसमूहः चिह्नितुं शक्यते।  वायुदूषणस्य प्रधानस्रोतांसि भवन्ति वाहननिर्गतधूमः, तडित् तथा ऊर्जा उत्पादनकारि यन्त्रांशोत्पादित धूमः। शिल्पसंस्था तथा वर्जपदार्थानां दाहनसृष्ट धूमः। वायुदूषणस्य अन्यानि कारणानि भवन्ति आन्टार्कटिका महादेशस्य ऊर्धे स्थित वायुमण्डलस्थित ओजोनस्तरस्य क्रमवर्धमानम् छिद्रम्। मानवजातयः, उद्भिदाः पशुपक्षिणः एवम् एसिड् वृष्टेः कारणेन वायुदूषणं नेतिवाचक प्रतिक्रिया सृष्टेः कृततमस्ति। साम्प्रतिककाले विश्वस्य अन्यान्य स्थानवत् एशियायामपि पर्यावरणगतक्रियासूच्यां वायुदूषणम् अधिकप्राधान्यं लब्धम्। बांलादेशस्य राजधानी ढाकायां अन्यान्य वाणिज्यिककर्मकाण्डस्य केन्द्रेषु इयं समस्या बृहत् आकारं वर्तते। चट्टग्रामः, खुलना, वगुडा एवं राजशाही अञ्चले नगरेषु वायुदूषनस्य स्वास्थविषयी प्रतिक्रिया ढाकापेक्षया न्यूनी वर्तते। विश्वस्य विभिन्नदेशस्य नगरेषु बहुधा  एतादृशी शिला तथा मृत्तिकायाः उपरि गृहं निर्मियते  येषां अन्ततः तेजस्क्रीयग्यासस्य विकिरणं भवति। दीर्घसमयं यावत् एतस्य ग्यासस्य ग्रहणेन फुफ्फुसः क्यानसार भवितुम् अर्हति। बांलादेशस्य ग्रामीण स्थानानि एतावता अपि वायुदूषणस्य स्थानानि रूपेण न चिन्हितम्।  कारणम् अस्ति यत् एतेषु स्थानेषु यन्त्रचालितयानानां संख्या तथा शिल्पसंस्थायाः संख्यापि न्यूनी वर्तन्ते।परन्तु इष्टकनिर्माणस्थानं तथा महानसतः नगरेषु तथा ग्रामीणस्थानेषु दूषणं जातम्।ग्रामेषु काष्ठं, कयला एवं अन्यानि जैववस्तुनि दाह्यवस्तुरूपेण व्यावहृयते। फलतः ग्रामेषु वायुदूषणस्य प्रधानं कारणं भवति निर्दिष्टकणिका निर्मितवस्तुनि तथा उद्वायी जैव यौगाः(VolatileOrganic Compound-VOC)। बांलादेशस्य प्रधानवायुदूषणस्य उत्सस्थानद्वयं भवति - शिल्पसंस्थाः तथा याननिर्गतधूमः। इष्टकनिर्माणस्थानं, रसायनिकसंस्था, कर्गजनिर्माणशाला, तन्तुवयः वस्त्रनिर्माणशाला शपिंमल ट्यानारिशिल्पं गार्मेण्टफ्याक्टरी,स्पिनिं मिल,प्रधानतः वायुदूषणस्य कारणम्। एतादतिरिक्तं कर्षितभूमौ उत्पन्नाः धूलिकणाः, समुद्रतटवर्ती दीपसमूहः एवं समुद्रतटवर्ती स्थाने समुद्रसृष्टः लवनकणाभिः वायुदूषणं भवति। वायुदूषणस्य एतेभ्यः स्रोतेभ्यः अधिकरूपेण धूमं, वाष्पं, ग्यासं तथा धूलिकणाः उत्पद्यन्ते। येन कुयाशा तथा धूयाच्छन्नः परिवेशस्य सृष्टिः भवति। बांलादेशस्य केचन शिल्पसंस्थाः यथा ढाकानगरस्य हाजारीवागस्थित ट्यानारी उद्योगाः प्रतिक्षणं हाइड्रोजेन, सालफाइड, एमनिया क्लोरिन सह अन्ये गन्धरहितः रासायनिकपदार्थाः अपि निर्गच्छन्ति ये एकस्मिन् पक्षे यथा बिषयुक्तः तथा अन्यस्मिन् पक्षे स्थानियजनानां विरक्तेः तथा पीडायाः कारणं सञ्जातम्। एते दूषणानि शिरोवेदना एवं अन्यान्य स्वास्त्थगत समस्यां सृजति। अत्याधिकनगरनिर्माणस्य कारणेन वाहनानां संख्याभिवृद्धिः भवति, यस्य फलस्वरूपं अधिकतया वायुदूषणं भवति।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वायुदूषणम्&oldid=474707" इत्यस्माद् प्रतिप्राप्तम्