भारतीय-प्रबन्धनसंस्था कोलकाता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतीय-प्रबन्धनसंस्था कोलकाता ( संक्षेपे आइ आइ एम कोलकाता) भारतदेशस्य बङ्गप्रदेशस्य कलोकातायां स्थित एका व्यावसायिकविद्यालयः। इयं संस्था भारतदेशस्य प्रप्रथमा व्यावसायिकीसंस्था।  आइ आइ एम् संस्था कोलकातायां १९६१ तमे वर्षे प्रतिष्ठिता। इयं सम्पूर्णरूपेण एका स्वशासितसंस्था वर्तते। अत्र एकाधिकाः स्नातोकत्तरः  डक्टेरलशार्कुलर प्रचलिता वर्तते। १९६१ तमे वर्षे आइ आइ एम् कोलकाटा प्रतिष्ठिता वर्तते। शिक्षा प्रदानेनन सह इयं  अइ आइ एम् कोलकाता गवेषणा कनसाल्टसेमिनार एकाडेमिकसम्मेलनम् तथा गवेषणा प्रकाशनकार्ये अपि संलग्ना वर्तते। आइ आइ एम् कोलकाता संस्थायाः लक्ष्यम् भवति - "to emerge as an International Centre of Excellence in all facets of Management Education, rooted in Indian ethos and societal values" आइ आइ एम् कोलकतायाः ख्याति प्रधानतया तस्याः व्यावसायिकपाठ्यक्रमस्य कृते इयं संस्था भारतदेशस्य सर्वश्रेष्ठः वानिज्यिकी संस्था। वहु वर्षं यावत् इयं संस्था शिक्षा तथा शिल्पजगति सह सुसम्पर्कः स्थापयती वर्तते। अस्याः संस्थायाः कर्मसंस्थानमपि समीचीना वर्तते। २००९ तथा २०१० तमे वर्षे भारतीय एम् वि कर्मसूच्याम् आन्तर्देशीय तथा आन्तजर्तिककर्मसंस्थाने आइ आइ एम् कोलकातायाः मध्यमानं सर्वाधिकं तथा वेतनस्यापि मध्यमानं सर्वाधिकं वर्तते। २००९-१० तमे वर्षे भारतीय एम् वि कर्मसूच्याम् आइ आइ एम् कोलकाता संस्थायाः वेतनरूपेन उल्लेखितं सर्वाधिकपरिमितं धनम् आसीत् ३५०,००० डलार परिमितम् ( १,६५ कोटि)

आइ आइ एम् कोलकातायाः एम् वि कर्मसूच्यां प्रवेशः एडमिशन टेस्ट (क्याट्) इत्यस्य फलानुसारेण भवित। इयं परिक्षा समग्रविश्वस्य सर्वाधिका क्लिष्ठा प्रवेशिकापरिक्षा इति मन्यते। एतत् विहाय साम्न्य क्यान्डिडेट प्रोफाइल तथा व्यैयक्तिकसाक्षात्कारः अपि स्वीक्रियते।

२००९ तमे वर्षे किउ एस् ग्लोवाल २०० विजनेस स्कुल रिपोर्टानुसारेण एशियाप्यासिफिक अञ्चले आइ आइ एम् कोलकातायाः स्थानं दाद्वशी आसीत्।

सम्बद्धाः लेखाः[सम्पादयतु]