सदस्यः:PSENG 1830394

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सदस्यः:Rohit B V 1830394 इत्यस्मात् पुनर्निर्दिष्टम्)
— Wikipedian —
नाम बि वि रोहित्
जन्म रोहित् विजयकुमार् भल्ले
२१स्त् द्वादशमास, २०००
बेङ्गलूरु
राष्ट्रियत्वम् भारतीय:
देशः  भारतम्
निवासः बेङ्गलूरु
भाषा आङ्ग्लभाषा, मराथी, तमिल्, कनडा, हिन्दी, तेलुगु, संस्कृतम्
देशजातिः महाराष्ट्री
विद्या उद्योगः च
विद्या बि.ए - मनोविज्ञानम् , साभूह्यविज्ञान , साहित्यम् च
विद्यालयः कोला पेरुमाल् चेटि वैष्णव विद्यालयम्
विश्वविद्यालयः ख्रीष्ट विश्वविद्यालयम् , बेङ्गलूरु
रुचयः, इष्टत्मानि, विश्वासः
रुचयः पठनम् , गायनम् , चरितम् , नाटकम् च
धर्मः हिन्दु
Interests

क्रिडनम् , मल्लयुद्ध , सिद्धियात्रिकम् च

सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) rohit.bv@arts.christuniversity.in



नमस्ते! अहं स्वपरिचयम् ख्यामि। कृपया पठ्यताम्।

परिचय:[सम्पादयतु]

मम नाम रोहित् । मम पितु: नाम विजयकुमार:। स: व्यापारवृत्तिं कुर्वन्ति। मम मातु: नाम शारदा। अहम् पितृवाक्यं परिपालयामि। मम पिता माता तथा सहोदरी सर्वदा मे उत्तम् ज्ञानं ददति तथा विद्याभ्यासे प्रोत्साहं प्रयच्छन्ति। तथा मम मनोरथान् पूरयन्ति।

मम कुटुम्बम्[सम्पादयतु]

अहम् राजकुले प्रसूत:। मम मातामहस्य नाम र.सी. हनुमन्त राउ अस्ति। मम पितामहस्य नाम नारायण राउ अस्ति। मम् मातामह्या: नाम् श्री देवी अस्ति। मम पितामह्या: नाम सुलोचना बाइ अस्ति। मम भगिन्या: नाम इस्वरी मम गृहे चत्वार: जना: वसन्ति। अहम् चेन्नै नगरे अवसम् परम् इदानीम् अहम् बेङ्गलूरुनगरे वसामि। अत्रैव कलाशालायां पठामि। मम मातृभाषा मराठी अस्ति। मम गृहम् बहु विशालम्। अस्माकं गृहम् अस्माभिः निर्मितम्, न तु अन्येन। पवन: मोनिष् च मम् प्रियसुहृदौ।सुहृद्भि: विना कथम् बाल्यावस्था? ते हि नो दिवसागता:। मम जन्मदिनम् डिसेम्बर् मासे अस्ति।

मम शिक्षणम्[सम्पादयतु]

चेन्नैनगरस्थ - के पि सि वि शालायाम् प्रथमकक्षाम् आरभ्य दशमकक्ष्यापर्यन्तं शिक्षणं प्राप्तवान् । अस्मिन् विद्यालये त्रिसहस्र छात्रा: पठन्ति। विद्यालयस्य वातावरणम् उत्तमम् अस्ति। शिक्षका: उत्साहेन पाठयन्ति। छात्रा: कलासु अपि कुशला: सन्ति। मम विद्यालय: मद्गौरवकारणम् । अहम् द्सशमकक्ष्यायां १० सि जि पि ए प्राप्य शालयां प्रथमस्थानेन पुरस्कृत:। ऐ ऐ टि प्रशिक्षणम् आकाशसंस्थाने प्राप्तवान्। अधुना अहम् क्रैस्तविश्वविद्यालये कलां पठामि। तत्र विषया: - मनोविज्ञानम् , समाजशास्त्रम् , साहित्यम् ।

मम कार्यकलापा:/अभिरुचय:[सम्पादयतु]

अहं मल्लयुद्धम् बहु इच्छामि। आत्मरक्षणकलासु श्रेष्ठम् एतत्। अहम् अनल्पानि स्वर्णपदकानि अजयम्। अहं धावितुम् इच्छामि। सर्वा: दलक्रिडा: मह्यम् रोचन्ते। अहं मल्लयुद्धपटु:, गायक:, नर्तक:, वाग्मी च। अहं सहनास्वभावयुक्त:, विनयशील:, दयालुश्च।

मम प्रिय: उत्सव: दीपावलि: । दीपावलि: भारतीयानाम् माहान् उत्सव: अस्ति। अयम् उत्सव: कार्तिकमासस्य अमावास्यायाम् भवति। जना: नूतनवस्त्रान् धरन्ति।

पुण्यफलं हि यत् ईदृशा: मम पिता माता च सहोदरी ।अहं सग्यक पठित्वा सग्यक् एकं उद्योगं प्राप्य उत्तमस्थाने स्थास्यामि। मम पितॄन् गौरवभाजान् करिष्यामि। मम मुख्यलक्ष्यं स्वप्नं च एतदेव। स्वप्नं साक्षात्कर्तुं सिषाधयिषा, लक्ष्यं प्राप्तुं च प्रयत्न: विधीयते मया।

                                                                                                                                                                                         ॥धन्यवादः॥
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:PSENG_1830394&oldid=456222" इत्यस्माद् प्रतिप्राप्तम्