पि.वि सिन्धुः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पि.वि सिन्धुः
Personal information
Birth name पुसर्ला वेङ्कटसिन्धुः
Born १९९५ मे ५[१]
हैदराबाद्[२]
Height 1.79 मी
Weight 60 के.जि
Country  भारतम्
Years active २०११ तः
Handedness दक्षिणः
Coach पुल्लेल गोपीचन्द्
महिला एकलम्
Highest Ranking २ (७ एप्रिल् २०१७ [३])
Current Ranking ५ (२० आगस्ट् २०१९[४])
Title(s) 15

पुर्सला वेङ्कटसिन्धुः (जननम्- ५ जुलै १९९५) ब्याड्मिण्टन् क्रीडालुः। २००९ तमे वर्षे अन्ताराष्ट्रीयक्रीडाः आरब्धवती। २०१७ तमे वर्षे क्रीडालूनां आवल्यां द्वितीयस्थानं प्रापत्। अनेकासु स्पर्धासु पदकानि च प्राप्तवती।२०१६ तमे ओलम्पिक् स्पर्धायां रजतपदकं[५], २०१९ तमे विश्वब्याड्मिन्टन्क्रीडायां स्वर्णपदकं[६] च प्राप्तवती।

बाल्यजीवनं, क्रीडाभ्यासश्च[सम्पादयतु]

पि.वि सिन्धोः माता विजया पिता च रमणः। तस्याः पितरौ वालिबाल् क्रीडकौ आस्ताम्। पिता तु १९८६ तमस्य तृतीयस्थानविजेतस्य वालिबाल् गणस्य क्रीडालुः सन् अर्जुनपुरस्कारं[७] प्रापत्। सिन्धोः अग्रजा दिव्या ह्याण्ड्बाल् क्रीडालुः। सिन्धुः अष्टमे वर्षे क्रीडनम् आरब्धवती। आरम्भे महबूब् अलि इत्याख्यः ताम् अपाठयत्। ततः गोपीचन्द् अकाडमी द्वारा क्रीडाशिक्षणं अनुवृत्तम्। चतुर्दशन्यूनवयस्कानां राष्ट्रस्तरीयक्रीडायां स्वर्णपदकं च प्राप्तवती।[७]

क्रीडास्पर्धासु पुरस्काराः[सम्पादयतु]

वर्षम् २०१० २०११ २०१२ २०१३ २०१४ २०१५ २०१६ २०१७ २०१८ २०१९
कोरिया ओपन् सूपर् सीरीज् द्वितीयचक्रम्
चैना सूपर् सीरीज् चिता उपान्त्यचक्रम्
इण्डोनेशिया सूपर् सीरीज् द्वितीयचक्रम्
भारतमुक्तक्रीडा[८] उपान्तिमचक्रम् प्रथमचक्रम् चिता उपान्तिमचक्रम्
जपान् मुक्तक्रीडा द्वितीयचक्रम्
डच् ओपन्
विश्वब्याड्मिण्टन् चाम्पियन्शिप् 33 कांस्यम् 33 कांस्यम् 22 रजतम् 22 रजतम् 11 स्वर्णम्
ओलम्पिक् क्रीडा 22 रजतम्[९]

वैयक्तिकजीवनम्[सम्पादयतु]

पिवि सिन्धुः २०१३ तः भारत् पेट्रोलियं संस्थायाम् क्रीडाविभागे उद्योगिनी वर्तते। रियो ओलम्पिक् क्रीडायां पदकप्राप्तेः परं तस्याः पदोन्नतिः अभवत्। सा ब्रिड्ज्स्टोन् संस्थायाः भारतस्य प्रतिनिधिरपि वर्तते[१०]। आन्ध्रप्रदेशसर्वकारस्य डेप्यूटी डैरेक्टर् अपि वर्तते। २०१८ तमे कामन्वेल्त् क्रीडायां भारतस्य ध्वजधारिणी च आसीत्[११]

पुरस्काराः[सम्पादयतु]

  • राजीवगान्धी खेल् रत्न पुरस्कारः (भारतस्य उन्नतः क्रीडापुरस्कारः) (२०१६)[१२]
  • पद्मश्रीः पुरस्कारः भारतस्य चतुर्थः उन्नतः नागरिकपुरस्कारः (२०१५)[१३]
  • अर्जुनपुरस्कारः (२०१३)[१४]
  • एफ् ऐ सि सि ऐ ब्रेक्थ्रू स्पोर्ट्पर्सन् आफ् दि ईयर् २०१४[१५]
  • एन्.डि.टी.वि इण्डियन् आफ् दि ईयर् २०१४ [१६]


उल्लेखाः[सम्पादयतु]

  1. "PUSARLA V. Sindhu | Profile". bwfbadminton.com. 
  2. "PV Sindhu Profile, Stats, Record: PV Sindhu goes after converting bronze medal to gold". 29 March 2018. 
  3. "World No 2 on 7th April 2017 -". www. bwflive.tournamentsoftware.com. 
  4. "Current Ranking -". www. bwflive.tournamentsoftware.com. 
  5. https://qz.com/india/762041/pv-sindhu-is-the-first-indian-woman-to-win-a-silver-medal-after-a-heartbreakingly-close-badminton-final/
  6. https://en.wikipedia.org/wiki/2019_BWF_World_Championships
  7. ७.० ७.१ "Boys and girls with golden dreams". Deccan Chronicle. 30 December 2009. Archived from the original on 14 December 2018. आह्रियत 20 October 2010. 
  8. http://www.tournamentsoftware.com/find.aspx?a=8&oid=209B123F-AA87-41A2-BC3E-CB57133E64CC&q=73173%7C publisher=tournamentsoftware.com| title=Tournaments of P.V.Sindhu
  9. ರಿಯೊ ಒಲಿಂಪಿಕ್ಸ್ ನಲ್ಲಿ ಬೆಳ್ಳಿ (19 ಆಗಸ್ಟ್ 2016)
  10. "BPCL announces Rs 75 lakh cash award, promotion for P V Sindhu". Business Standard. 20 August 2016. आह्रियत 20 August 2016. 
  11. "PV Sindhu leads India's contingent at CWG 2018 Parade of Nations". Zee News (in English). 4 April 2018. आह्रियत 19 May 2019. 
  12. "Rajiv khel ratna". news 18.com. Archived from the original on 23 August 2016. आह्रियत 2 February 2017. 
  13. "Padma Awards 2015". Press Information Bureau. Archived from the original on 28 January 2015. आह्रियत 25 January 2015. 
  14. "Arjuna Award for Virat Kohli, PV Sindhu; Ronjan Sodhi gets Khel Ratna". NDTV Sports. 13 August 2013. Archived from the original on 18 May 2015. आह्रियत 18 August 2016.  Unknown parameter |dead-url= ignored (help)
  15. "FICCI announces the Winners of India Sports Awards for 2014". IANS. news.biharprabha.com. आह्रियत 14 February 2014. 
  16. "Amjad Ali Khan, Satish Gujral honored with NDTV Indian of the Year Award". IANS. news.biharprabha.com. आह्रियत 29 April 2014. 
"https://sa.wikipedia.org/w/index.php?title=पि.वि_सिन्धुः&oldid=484588" इत्यस्माद् प्रतिप्राप्तम्