तेनालीमहापरीक्षा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

तेनालीमहापरीक्षा नाम्ना संस्कृतशास्त्रेषु काचित् विशेष-महापरीक्षा विद्यते। इमां परीक्षाम् उत्तरीतुं सप्तानां वर्षाणां अध्ययनं करणीयं भवति।

१६ वर्षे तेनाली परीक्षाम् उत्तीर्णवान् प्रियव्रतपाटीलः

इतिहासः[सम्पादयतु]

तेनालीग्रामे आञ्जनेयशर्मा इति विद्वान् शृङ्गेर्याः महागणपतिवाक्यार्थसभाम् अपश्यत्। तत्र महान्तः विद्वांसः वाक्यार्थान् प्रस्तुवन्ति, तादृशानां विदुषां निर्माणाय काचित् व्यवस्था कल्पनीया इति कृत्वा १९९४ तमे वर्षे तेनाली परीक्षां स्वगृहे एव आरब्धवान्। पूर्वं तेनालीनगरं विदुषाम् आवासस्थानम् आसीत्। परन्तु तेनालीपरीक्षायाः आरम्भसमये केवलं त्रयः एव विद्वांसः ग्रामे आसन्। एतत्कारणतः शास्त्रपरम्परायाः रक्षणार्थं तेनालीपरीक्षा आरब्धवान्।

स्वरूपम्[सम्पादयतु]

न्यायः, अद्वैतवेदान्तः, वेदभाष्यम्, व्याकरणम् इत्यादिषु शास्त्रेषु तेनाली परीक्षा चाल्यते[१]। परीक्षायां चतुर्दश ग्रन्थाः निर्दिष्टाः भवन्ति। कस्यचित् गुरोः सविधे शास्त्राध्ययनं छात्रः कुर्यात्। प्रतिषण्मासम् परीक्षाः प्रवर्तन्ते। परीक्षा लिखितरूपेण, मौखिकरूपेण च भवति। तत्र उत्तीर्णतायै उभयत्र पञ्चाशत् प्रतिशतम् अङ्काः प्राप्तव्याः। प्रतिपरीक्षं पूर्वतनपरीक्षायाः अपि पाठ्यक्रमात् प्रश्नाः क्रियन्ते।[२]

कञ्चीमठतः परीक्षाचालनम्[सम्पादयतु]

आरम्भिकवर्षेषु दानिनां साहाय्येन परीक्षा चाल्यते स्म। परन्तु २००६ तमे वर्षे परीक्षाचालने धनाभावः उत्पन्नः। तदानीं काञ्चीमठेन परीक्षाचालनस्य उत्तरदायित्वं स्वीकृतम्। परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रम्, पुरस्कारधनराशिः च काञ्चीमठपक्षतः एव दीयते। अन्तिमा महापरीक्षा काञ्चीमठे एव क्रियते। श्रीकञ्चीवेदान्तशास्त्रसभा इति नाम्ना अपि तेनालीपरीक्षा उच्यते[२]

उत्तीर्णपरीक्षाः[सम्पादयतु]

तेनालीपरीक्षारीक्षायाम् उत्तीर्णाः शास्त्ररत्नबिरुदेन सम्मान्यन्ते। अनेके विद्वांसः तेनालीपरीक्षाम् उत्तीर्य स्वशास्त्रम् अध्यापयन्ति। २०१९ तमे वर्षे १६ वर्षीयः प्रियव्रतपाटीलः[३] तेनालीमहापरीक्षाम् उत्तीर्णवत्सु कनिष्ठतमवयाः वर्तते।[४][५]

उल्लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तेनालीमहापरीक्षा&oldid=477736" इत्यस्माद् प्रतिप्राप्तम्