अयातुल कुरसी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ʾअयातुल कुरसी recitation by Imam Abdul-Rahman Al-Sudais
Chinese 18th-century bowl with an inscription of Ayat al-Kursi

महासनस्य अयातम् (Arabic: آيَة الْكُرْسِي, ʾāyat al-kursī) कुरआन शास्त्रे द्वितीय अध्यायस्य पञ्चपञ्चाशोऽधिकद्विशततमः अयातम् अस्ति৷ एष न किमपि वदति विना अल्लाहस्य एकत्वताः अनन्यताः च निष्ठत्वश्च सन्ति।

पाठानुवाद[सम्पादयतु]

Arabic Transliteration संस्कृतानुवादम्
بسم الله الرحمن الرحيم


اللَّهُ لاَ إِلَهَ إِلاَّ هُوَ الْحَيُّ الْقَيُّومُ لاَ تَأْخُذُهُ سِنَةٌ وَلاَ نَوْمٌ لَهُ مَا فِي السَّمَاوَاتِ وَمَا فِي الأَرْضِ مَنْ ذَا الَّذِي يَشْفَعُ عِنْدَهُ إِلاَّ بِإِذْنِهِ يَعْلَمُ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ وَلاَ يُحِيطُونَ بِشَيْءٍ مِنْ عِلْمِهِ إِلاَّ بِمَا شَاءَ وَسِعَ كُرْسِيُّهُ السَّمَاو ;َاتِ وَالأَرْضَ وَلاَ يَئُودُهُ حِفْظُهُمَا وَهُوَ الْعَلِيُّ الْعَظِيمُ

Bismillahir Rahmanir Rahim

Allāhu lā ʾilāha ʾillā huwa l-ḥayyu l-qayyūmu
lā taʾḫuḏuhu sinatun wa-lā nawmun
lahu mā fī s-samawāti wa-mā fī l-ʾarḍ
man ḏā llaḏī yašfaʿu ʿindahu ʾillā bi-ʾiḏnihi
yaʿlamu mā bayna ʾaydīhim wa-mā kḫalfahum
wa-lā yuḥīṭūna bi-šayʾin min ʿilmihi ʾillā bi-mā shaʾāʾa
wa-siʿa kursiyyuhu s-samāwāti wa-l-ʾarḍ.
wa-lā yuʾūḏuhu ḥifẓuhuma
wa-huwa l-ʿaliyyu l-ʿaẓīmu

परमकृपामयस्य अपारदयाप्रदस्य अल्लाहस्य नामनि


अल्लाहम् अपारज्ञीवम् अनन्तधारकम् अस्ति न इलाहः (ईश्वरः, देवः) अस्ति तद् विना, न तद् तन्द्रा स्पृशति न च एव निद्रा, तस्मै सन्ति यानि पृथ्व्याम् अपि च नभेषु, कः प्राप्नोति तस्मात् माध्यस्थ्यः तस्य आज्ञा विना? तद् जानाति यानि सन्ति तेषाम् अग्रेषु पृष्ठेषु च, न तस्य ज्ञानात् किमपि ते गुण्ठयन्ति विना यत् तद् इच्छति, तस्य महासनं पृथ्वीम् अपि च नभान् वेष्टयति, न च एव क्लामयति एतयोः संरक्षणे तद् च परमोर्ध्वम् अतिमहद् अस्ति।[१][२]

पश्यन्तु च[सम्पादयतु]

सन्धर्भानि[सम्पादयतु]

  1. https://quran.com/2/255?translations=131
  2. https://www.quran411.com/ayatul-kursi
"https://sa.wikipedia.org/w/index.php?title=अयातुल_कुरसी&oldid=463711" इत्यस्माद् प्रतिप्राप्तम्