अरुन्धति राय

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(अरुंधति राय इत्यस्मात् पुनर्निर्दिष्टम्)

तस्या परिचयः

अरुन्धति राय् एका प्रबला लेखिका च समाजसेविका अस्ति । सा भारतस्य राज्यस्य मेघालयस्य नागरिका अस्ति । सा आङ्ग्लभाषायां पुस्तकानि लिखति । तस्या: प्रसिद्धानि पुस्तकानि "द गॉड् ऑफ़् स्मॉल् थिङ्ग्स्," "द बैन्यन् त्री," "आजादि" च सन्ति । तस्या: कार्या: जगत्प्रसिद्ध: सन्ति। तस्या कार्याय यतः सा बुकर पुरस्कार: अलबत । सा नर्मदा परियोजना च सर्दार सरोवर​: परियोजना अपि कार्यं करोति । सा अनीति, महिलाया: अधिकार:, च परिवर्तन सेवकम् इति विशयानि लिखति ।

तस्या परिवार​:

अरुन्धति राय् कल्कट्टा, केरला च दिल्लीनगरे वसन्ति । अस्या: बाल्ये, सा कोट्टायं नाम्नि स्थाने अपि अवसत् । मेरि च राजीब् रोय् तस्या: मातृः स्थ: । चलच्चित्रकारक प्रदीप क्रिशन् तस्याः भर्ता अस्ति । तस्याः मातृभगिन्याः पुत्र: प्रवीण रोय एन् . दी . टी . वी नामक सम्पर्कस्य संस्थापकः अस्ति । अरुंधति राय् अति भामिना अस्ति । सा जगत्प्रसिद्धा अस्ति । सा भारतस्य वैषम्यविनाषकी अस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अरुन्धति_राय&oldid=474901" इत्यस्माद् प्रतिप्राप्तम्