रसकोष:

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पराशरमुनिः सस्थानां रसकोषविषये विस्तरेण कथयति स्वग्रन्थे । तेन कथितं तावत् आश्चर्यकरं वैज्ञानिकं च अस्ति यत् सूक्ष्मदर्शकादिसाहाय्यं विना अपि सः यत् कथितवान् तत् राबर्टहुक्केन सूक्ष्मदर्शकसाहाय्येन यत् विवरणं दत्तं ततोऽपि वैज्ञानिकं निर्दुष्ट च अस्ति ।

Plant Cell


cell wall

पराशरमुनेः विवरणं तावत् -

  1. कलाबेष्टनम् (Outer Wall)
  2. सूध्षमप्रकम् (Inner Wall)
  3. रनकयुक्ता रमाश्रया (Sap with coloring matter)
  4. अन्वक्ष - केवलनेत्राभ्यां द्रष्टुम् अशक्या

राबर्टहुक् तु एतावत् एव वदति - "सस्येषु केचन विभागाः भवन्ति ते च मधुकोषरचनासाह्श्यं वहन्ति " इति । सस्यानि मुत्तिकातः द्रवरूपं आहारं प्राप्नुवन्ति इत्येषः अंशः अस्मप्राचीनैः सुविदितः एव आसीत् । वृक्षपर्यायः ‘पादप’ शब्दः - पादैः पिबति इति पादपः एतम् एव अर्थ द्योतयति । महाभारतस्य शान्ति प्रवीण ' वृक्षः केन प्रकारेण भुमितः जलं स्वीकरोति' इत्येषं अंश:। एवं निरूपितः ।

Turgor pressure on plant cells
                                                    वकत्रेणोत्यलनालेन यथोधर्व जलमाददेत् ।
                                                    तथा पवनसंयुक्तः पदैः पिबति पादपः ।।इति।

सस्यानाम् एषा जलोध्दरणक्रिया आधुनिक विज्ञाने इति उच्यते । एषः सिद्धान्तः १८९४ तमे किस्ताव्ब्दे डिक्सन्- जाली नामकाभ्याम् अमेरिकादेशौयाभ्यां सस्यशास्त्रीयाभ्यां प्रतिपादितः । एवम् अस्मत्प्राचीनैः विज्ञानस्य विविधक्षेत्रेषु बहुविधसिद्धयः सम्पादिताः सन्ति । तत्रापि भारतीयानां वैशीष्ट्यं नाम ते आधुनिकोल्कृष्टसाधनानाम् अभावे सत्यपि, पाश्चात्येषु एतादृशाक्षेत्रेषु प्रवेशम् एव कर्तुम् असमर्थेषु, स्वप्रतिभाविलासेन अपूर्वान् बहून् अंशान् निर्दुष्टतया प्रकटितवन्तः । तै उक्तानाम् अशानां वैज्ञानिकता निर्दुष्टता इदानीम् अपि अक्षुण्णा एव अस्ति ।

सस्यशास्त्रम्

सस्यजीवनस्य अध्ययनं भारते प्राचीनकालात् अपि प्रवर्तते एव । अथर्ववेदः सस्यानाम् आकारं, गुणधर्मान्, लक्षणानि च अवलम्ब्य सस्यानां विभागं करोति । सस्यानां विभागाः केचन -

a. प्रस्थानवती

b. एकशुङ्गा

c. प्रतानवती

d. काण्डिनी

e. नघरिषा

f. स्तम्भिनी

g. अंशुमती

h. विशाखा

i. जीवाला

j. मधुमती

एषः सस्यविभागक्रमः ५००० वर्षेभ्यः पूर्वम् एव कृतः आसीत् । किन्तु पाश्चात्यदेशेषु तु ग्रीक्देशीयः थियोप्रस्टस्वर्यः सस्यशास्त्रस्य संस्थापकः इति परिगण्यते येन क्रि. पू. तृतीये शतके सस्यविभागक्रमः कृतः ।

अय:

Spinach Iron Content

अयमः श्वेतायसः व क्षेत्रे अपि भारतस्य प्रगति उल्लेखहाँ एव अस्ति । देहलीनगरे 'महरोली' इत्यत्र स्थितः अयोमयः साम्भः अत्र उदाहरणम् । प्रसिद्धः एषः अपः स्तम्भ तत्कालीनायाः उत्कृष्ट कार्यशैल्या द्योतकः अस्ति। एषः स्तम्भः १६०० वर्षेभ्यः पूर्वम् एव निर्मितः । किन्तु सः दीर्घकालिकानू वातावरणपरिणामान् सहमानः सन् अल्पान् अपि हानि अप्राप्नुवन् यथापूर्वम् अक्षतरूपेण निष्ठन् भारतस्य श्रेष्ठतां व्यापयति । उत्तमजातीयस्य चित्रायसः निर्माण दक्षिण भारतं सुविख्यातम् आसीत् । चित्रायोरूपेण अवसः परिवर्तनार्थं प्राचीनै अन्यभूषापद्धति (बकयन्त्रम्) उपयुज्यते स्म । अस हृढीकरणे अङ्गाराम्लस्य प्राधान्यं भवति इति प्राचीनाः लोहकाराः जानन्ति स्म । अतः ते पिहितस्य कावकयन्त्रस्य अन्तः अयसः लघुखण्डान् स्थापयित्वा तत्र अङ्गाराम्लम् अपि संयोज्य उष्णीकुर्वन्ति स्म । ततः चित्रायसः निर्माणं भवति स्म । प्रसिद्धस्य 'मास्क'खस्य निर्माण उपयुक्तस्य अयसः नाम 'बूट्स' इति । एषः शब्दः कन्नडभाषायां स्थितस्य 'उक्कु' इत्येतस्य अपभ्रंशः एव इति भाषाशास्त्रिणां निर्णय अस्ति ।

कृप्या

Almond Zinc Content

खनिजधातुभ्यः कुष्याती प्राप्त्यर्थ या सन्मानपद्धतिः अनुखियते स्म तस्याः कारणतः भारत निश्चयेन अभिनन्दनपात्रीभूतम् अस्ति । राजस्थानराज्ये झवारप्रदेशे क्रि. पू. ४०० वर्षे स्थिताः कुष्यातुजन्यः समासादिताः सन्ति । किन्तु खनिजेभ्यः कुप्यातोः प्राप्त्यर्थम् अपेक्षितं तत्रज्ञानं १८ शतकपर्यन्तम् अपि युरोपदेशेषु अज्ञातम् एव आसीत् १७४८ तमे वर्षे विलिय चाम्पियन युरोपदेशेषु एतस्याः पद्धतेः परिचर्य कारितवान्, प्रयोगे आनीतवान् च ।


वृक्षायुर्वेदः

Ayurveda

महर्षेः पराशरस्य (क्रि. पू. १००) वृक्षायुर्वेदग्रन्थः सस्यशास्त्रक्षेत्रे अपूर्वत्वेन परिगण्यते । सस्यशास्त्रम् अधिकृत्य गभीरं वैज्ञानिकं च विवरणम् अत्र कृतं दृश्यते । महर्षिः पराशरः पुष्पयतां वृक्षाणां विभिन्नपरिवारान् उल्लिखितवान अस्ति । तेन कृतः विभागक्रमः तथा वैशिष्ट्यपूर्णः वैज्ञानिकः च अस्ति यत् अद्यापि आधुनिके सस्यशास्त्रे सः एव विभागक्रमः अनुक्रियते । तद्यथा -

पराशरकृतः विभागः

शमीगणीयाः

पुपीलिकगणीयाः

स्वस्तिकगणीयाः

कूर्चगणीयाः

आधुनिकः विभागः

(क्रि. श. १७००)

"https://sa.wikipedia.org/w/index.php?title=रसकोष:&oldid=459640" इत्यस्माद् प्रतिप्राप्तम्