पण्डिता रमाबाई

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Pandita Ramabai Sarasvati 1858-1922 front-page-portrait

स्त्रीशिक्षाक्षेत्रे आगण्या पण्डिता रमाबाई 1858 तमे खिष्टा्दे जन्म अलभत। तस्याः पिता अनन्तशास्त्री डोंगरे माता च लक्ष्मीबाई आस्ताम्। तस्मिन् काले स्त्रीशिक्षयाः स्थितिः चिन्तनीया आसीत्। स्त्रीणां कृते संस्कृतशिक्षण प्रापः प्रचलित नासीत्। किन्तु डोंगरे रूदिबद्धां धारणा पाहत्यन्य सवपली संस्कृतमध्यापयत्। एतदर्थ सः समाजस्य प्रतारणाम् अपि असहता अनन्तरं रमा अपि स्थमातः संस्कृतशिक्षा प्राप्तवती। कालक्रमेण रमायाः पिता विपनः सज्जातः। तस्याः पितरी ज्येष्ठा भगिनी व बु्िक्षपीडिताः दिवल्गताः। तदनन्तरं रमा स्व ज्येष्ठमाना सह पदु्यां समग्न भारतम् अधमत्। भ्रमणक्रम सा कोलकाता प्राप्ता। संस्कृतबैदष्येण सा तत्र "पण्डिता' सरस्वती चेति उपाधिष्या विभूषित। तंत्रव सा ब्रहासमाजेन प्रभाविता वेदाध्ययनम् अकरोत्। पश्चात् सा स्वीणां कृते जेदादीना शासत्राणा शिक्षायै आन्दोलन प्रार्धवती। 1880 तमे ख्रिष्टाब्द सा विपिनबिहारीदासेन सह बाकीपुर-ज्यापालये विवाहम् अकरोत। साधैकवर्षात् अन्तरं तस्याः पतिः दिवम्ञतः। तदनन्तरं सा पुश्या मनीरमया सह जन्मभूमि महाराष्ट्र प्रत्यागच्छत्। नारीणां सम्मानाय शिक्षायै च सा स्वकीय जीवनम् अर्पितपती। हण्टर-शिक्षा-आयोगस्य सम्ष नारीशिक्षाविपये सा स्वमा प्रस्तुतवती। सा उच्चशिक्षाणंम् इंग्लैण्डवेश गतवती। तत्र इसाईधर्मस्य स्त्रीविपपकेः उसमविचारैः प्रभाविता जाता।

इंगलैण्डदेशात् रमाबाई अमरीकादेशम् अगच्छत् तत्र सा भारतस्य विधवास्त्रीणा सहायताम् अर्धसञ्चयम् अकरोत्। भारतं प्रात्यगत्य मुम्बईनगर सा 'शारदा-सदनम् अस्थापयत्। अस्मिन् आश्रमे निस्सहायाः स्त्रियः निवसन्ति स्म। तत्र स्त्रियः मुद्रण-गुण- काष्ठकलादीनाञ्च प्रशिक्षणमपि लभन्ते स्मा परम् इदं सदन पुर्णनगरे स्थानान्तरित आतम्। तत: पुणेनगरस्य समीपे केडगाव- स्थाने 'मुक्तिमिशन" नाम संस्थान तया स्थापितम्। अत्र अधुना अपि निराश्रिताः स्त्रियः ससम्मान जीवन 1922 तमे ख्िष्टाे रमामाई-महोदवायाः निधनम् अभवत्। सा देश-विदेशानाम् अनेकासु भाषासु निपुणा आसीत्। समाजसेवायाः अतिरिक्त लेखनक्षेत्र अपि तस्याः महत्वपूर्णम् अवदानम् अस्तिा स्त्रीधर्मनीतिहाई कास्ट हिन्दू विमेन' इति तस्याः प्रसिद्ध रचनाद्वयं वर्तते।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पण्डिता_रमाबाई&oldid=474812" इत्यस्माद् प्रतिप्राप्तम्