धनराज पिल्लै

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

धनराजः पिल्लै(Dhanraj Pillay)एकः प्रसिद्धः फील्ड्-यष्टिकन्दुकक्रीडालुः आसीत् ।

धनराज पिल्लै

Dhanraj at the Indraprastha University, Delhi
व्यक्तिगत तथ्यानि
पूर्णनामDhanraj Pillay
जन्म (१९६८-२-२) १६ १९६८ (आयुः ५५)
Khadki, Pune
Maharashtra, India
उच्चता5 फ़ुट 8 इंच (1.73 मी)[१]
क्रीडास्थितिःForward
दलप्रसङ्गः
वर्तमानदलःKarnataka Lions
क्रीडाकालः(उच्चस्तरीयः)
वर्षम्दलःस्पर्धाःगोल्स्
1992 - 1993Indian Gymkhana78(78)
1993HC Lyon
1994 - 1997Selangor HA7(8)
1997 - 1999Abahani Ltd.फलकम्:Dn
2000HTC Stuttgart Kickers
2000 - 2001Bank Simpanan Nasional HC
2002Arthur Andersen HC
2002Singapore Hockey Federation
2006 -Maratha Warriors
2012 - presentKarnataka Lions6(1)

एषः पूर्वतन भारतीय-यष्टिकन्दुकगणस्य नायकः आसीत् ।

जननं बाल्यञ्च[सम्पादयतु]

धनरजवर्यः पुणेनगरस्य समीपे विद्यमानस्य खड्की प्रदेशे जन्म प्राप्तवान् । नागलिङ्गं पिल्लै, आण्डाळम्मा तस्य मातापितरौ च स्तः । एषः तमिळीयः वर्तते । सः मराठी, आङ्ग्लम्, हिन्दी भाषायां च भाषितुं समर्थः वर्तते । अस्य पिता क्षेत्रपालकः आसीत् । धनराजवर्यः बाल्यादारभ्य एव मित्रैः सह यष्टिकन्दुकक्रीडां क्रीडति स्म । सः मोहम्मद्-शहीद्वर्येण प्रेसितः आसीत् ।

टिप्पणी[सम्पादयतु]

  1. "Dhanraj Pillay". Dimdima. आह्रियत 13 January 2013. 

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=धनराज_पिल्लै&oldid=480475" इत्यस्माद् प्रतिप्राप्तम्