परमाणुक्रमाङ्कः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(परमाणुक्रमाङ्कम् इत्यस्मात् पुनर्निर्दिष्टम्)

कस्यचिदपि तत्त्वस्य परमाण्विकाङ्कः, परमाणु-क्रमाङ्कः (चिह्नम् Z) वा तस्य परमाणोः नाभिके अवस्थितानाम् प्राणूनाम् संख्याम् सूचयति। परमाणु-क्रमाङ्कः तत्त्वस्य वैशिष्ट्यं स्थापयति, अतएव सर्वतत्त्वानाम् परमाणु-क्रमाङ्कः तु भिन्नमेव। कस्मिञ्चित् उदासीने परमाणौ, परमाण्विकाङ्कः तथा विद्युदणोः संख्यापि समानः।

परमाण्विकाङ्कः 'Z' इत्यस्य निर्पेक्षाणोः संख्यया (N) सह योगेन द्रव्यमानांकः 'A' इति अनुप्राप्तम्।

परमाणवः येषाम् परमाण्विकाङ्काः समानः परंतु द्रव्यमानांकः पृथक्, 'समस्थानिकम्' इत्युच्यते। प्राकृतिकरूपेण अभ्याभवितानाम् तत्त्वानाम् त्रि-चतुर्थांशात् किञ्चिदधिकानि तत्त्वानि अनेकेषु समस्थानिकरूपेषु भवन्ति।

"https://sa.wikipedia.org/w/index.php?title=परमाणुक्रमाङ्कः&oldid=463815" इत्यस्माद् प्रतिप्राप्तम्