अम्मा मक्कल मुनेत्र कड़गम

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अम्मा मक्कल् मुन्नेत्र् कळगम्
निर्माणम् मार्च 2018; Error: first parameter cannot be parsed as a date or time. (2018-०३)
वर्णः Black
White
Red
भारतीयनिर्वाचनायोगः Status Registered-Unrecognized[१]
मैत्रीकूटः AMMK-DMDK alliance: (2019–present)
लोकसभासदस्यसंख्या
० / ५४३
राज्यसभासदस्यसंख्या
० / २४५
विधानसभासदस्यसंख्या
० / २३४
जालस्थानम्
ammkitwing.in


अम्मा मक्कल् मुन्नेत्र् कळगम् (आंङ्ग्ले संक्षिप्तं| AMMK) भारतीयराजनैतिकदलेषु अन्यतमम् यत् तमिळनाडुराज्ये, पाण्डीचेरीकेन्द्रशासितप्रदेशे च प्रभावशीलं भवति। एतत् एकं द्राविडीयदलम् यत् टी.टी.वी.दिनाकरणेन १५ मार्च् २०१५तमे वर्षे मधुरैनगरे 'अखिल-भारतीय-द्रविड-मुन्नेत्र-कळगम्' इत्यस्मात् विभाजनरूपेण स्थापितं।

संदर्भाः[सम्पादयतु]

  1. "List of Political Parties & Symbol MAIN Notification dated 23.09.2021". India: Election Commission of India. 23 September 2021.  Unknown parameter |access-date= ignored (help)