आवर्तसारणी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


आवर्तसारणी अथवा धात्वावर्तसारणी सर्वेषाम् तत्त्वानाम् परमाणु-क्रमाङ्कस्य आरोहिक्रमे लिखिता सारणी भवति। विज्ञानादयः विषयेषु, यथा भौतिक्याम् वा रसायनशास्त्रे, एषा अतिप्रयुक्ता, एवं रसायनशास्त्रस्य अभिन्नांगास्ति। एषा सारणी आवर्त-नियमोपरि आधारितास्ति, यत् कथयति—

‘तत्त्वानां गुणधर्माः तेषां परमाणु- क्रमाङ्कस्य आवर्त-कार्यकलापाः भवन्ति' इति।


आधनिुक-आवर्तसारण्याम् १८ ऊर्ध्वस्तम्भाः सन्ति ये समूहाः कथयन्ते तथा च ७ क्षैतिज-पङ्क्तयः सन्ति याः आवर्ताः कथ्यन्ते। तथापि, एषा सारणी चतुर्षु आयतक्षेत्रेषु विभाजिता यानि खण्डानि कथयन्ते। आवर्त-सारण्यां तत्त्वानां स्थित्त्या तेषां रासायनिकी अभिक्रिया-शीलता ज्ञायते। एकस्य एव समूहस्य सर्वेषां तत्त्वानां संयोजक-विद्युदणूनां संख्या समाना अस्ति। अतः कस्यचिदपि समूहस्य तत्त्वानि समान-रासायनिकगुणधर्माः प्रदर्शयन्ति।
आवर्तसारण्याम् बहवः आवर्तप्रवृत्तयः सन्ति, यथा संयोजकता, परमाणूनां आकारः, धात्विकाः अधात्विकाः च गुणधर्माश्चादयः। एतस्याम् सारण्याम् तत्त्वानाम् अधात्विकता वामात् दक्षिणप्रति तथा तलात् ऊर्ध्वप्रति गमनेन वर्धते। एतेनैव प्रकारेण तेषाम् धात्विकता दक्षिणात् वामतःप्रति तथा ऊर्ध्वात् अधोप्रति गमनेन वर्धते। एतेषाम् सर्वेषाम् प्रवृत्तीनाम् मूलभूतकारणः तत्त्वानाम् विद्यदणु-विन्यासः एव।

"https://sa.wikipedia.org/w/index.php?title=आवर्तसारणी&oldid=466813" इत्यस्माद् प्रतिप्राप्तम्