मगधीभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मगहीभाषा इत्यस्मात् पुनर्निर्दिष्टम्)
मगधीभाषा
  • 𑂧𑂏𑂯𑂲/𑂧𑂏𑂡𑂲
  • मगही/मगधी
  • মগহী/মগধী

मगहीभाषा
मगही
कैथीलिप्या लिखितं मगही इति
विस्तारः भारतम्
प्रदेशः बिहार झारखण्डः पश्चिमवङ्गः[१]
Ethnicity मगधी
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
(अतिरिक्तवक्तृणां गणना हिन्दीभाषायाः अन्तर्गता)[२]
भाषाकुटुम्बः
उपभाषा(ः)
दाक्षिणात्यमगधी
औत्तरमगही
मध्यमगही
लिपिः देवनागरी
कैथी (ऐतिहासिक)
Recognised minority language in

 भारतम्

भाषा कोड्
ISO 639-2 mag
ISO 639-3 mag
मगही भाषितप्रदेशाः

मगधी (कैथी: 𑂧𑂏𑂡𑂲) मगही (कैथी: 𑂧𑂏𑂯𑂲) वा पूर्वभारतस्य बिहार-झारखण्ड-पश्चिमवङ्ग-राज्येषु नेपालदेशस्य तराईक्षेत्रे च भाष्यते । मागधीप्राकृतं मगधीयाः पूर्वजा, यस्मात् उत्तरस्य नाम उत्पद्यते ।[५]

लोकगीतानां कथानां च अतिसमृद्धा पुराणी परम्परा वर्तते । बिहारराज्यस्य नवसु मण्डलेषु (गया-पटना-नालन्दा-शेखपुरा-नवादा-लक्खिसराय-अरवलमण्डलेषु) झारखण्डराज्यस्य अष्टसु मण्डलेषु (हजारीबाग-पलामु-चतरा-कोडरमा-जमताडा-बोकारो-धनबाद-गिरिडीहमण्डलेषु) पश्चिमवङ्गराज्यस्य मालदामण्डले च भाष्यते । खोरठाभाषायाः वक्तारः सहितं (या मगधीभाषायाः उपभाषा इति मन्यते) मगधीभाषायाः २,०७,००,००० वक्ताराः सन्ति ।

प्राचीन मागधीप्राकृतभाषया व्युत्पादिता मगधी, या मगधस्य प्राचीने राज्ये निर्मिता, यस्य मूलं गङ्गायाः दक्षिणदिशि सोननद्याः पूर्वदिशि च क्षेत्रम् आसीत् ।

यद्यपि मगधीभाषिणां सङ्ख्या प्रायः १.२६ कोटिः, भारतवर्षे संवैधानिकरूपेण न स्वीकृतम् । बिहारराज्ये शैक्षिक-आधिकारिक-विषयेषु हिन्दीभाषायाः उपयोगः भवति ।[६] १९६१ जनगणनायां मगही हिन्दीभाषायाः अधीनं विधिपूर्वकं अवशोषितम् आसीत् ।

इतिहासः[सम्पादयतु]

मगधीभाषायाः पूर्वजः, मागधीप्राकृतं भारतीय उपमहाद्वीपे निर्मितम् । एते प्रदेशाः प्राचीनमगधराज्यस्य भागः आसन्, यस्य मूलं गङ्गायाः दक्षिणदिशि बिहारराज्यस्य क्षेत्रम् आसीत् ।

नाम मगधी मगही वा साक्षात् मागधी-शब्दात् निष्पन्नम् । आधुनिक भाषायाः कृते मगधीभाषायाः अनेकाः शिक्षितवक्ताराः "मगही" अपेक्षया "मगधी" इति नाम प्राधान्यं ददति ।

मगधीभाषायाः वर्तमानरूपेण विकासः अज्ञातः अस्ति । तथापि भाषाविदः निष्कर्षं गतवन्तः यत् ८ तः ११ शताब्दयोः कालखण्डे मगधी असमिया-ओडिया-बाङ्गला-भोजपुरी-मैथिलीभाषाभिः सह मागधीप्राकृतोद्भवः

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. अत्रेय, लता. "Magahi and Magadh: Language and the People" [मगधी मगधः च– भाषा जनाः च]. Global Journal of Interdisciplinary Social Sciences. 
  2. "Magahi" [मगधी]. ethnologue. 
  3. झारखण्डराजयस्य अतिरिक्त-आधिकारिकभाषा
  4. "झारखंड : रघुवर कैबिनेट से मगही, भोजपुरी, मैथिली व अंगिका को द्वितीय भाषा का दर्जा" [झारखण्ड – रघुवरमन्त्रिमण्डलात् मगही-भोजपुरी-मैथिली-अङ्गिका-भाषाः प्रति द्वितीयभाषायाः स्थितिः]. प्रभात ख़बर (in हिन्दी). २१ मार्च २०१८. आह्रियत १७ नवम्बर २०१८. 
  5. "How a Bihari lost his mother tongue to Hindi" [कश्चन बिहारीव्यक्तिः हिन्दीभाषायाः कृते कथं स्वमातृभाषां नष्टवती]. २२ सितम्बर २०१७.  हिन्दीनिरन्तरतायाः उपभाषा इति मन्यते ।
  6. "History of Indian Languages" [भारतीयभाषाणाम् इतिहासः]. Diehardindian.com. Archived from the original on २६ फरवरी २०१२. आह्रियत २९ फरवरी २०१२. 
"https://sa.wikipedia.org/w/index.php?title=मगधीभाषा&oldid=478894" इत्यस्माद् प्रतिप्राप्तम्