भारतस्य आधिकारिकभाषाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अधिकतया भाषितभाषानुसारं भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च ।[१]

भारतदेशे राष्ट्रभाषा नास्ति ।[२][३][४] तथापि, भारतस्य संविधानस्य अनुच्छेदः ३४३(१) विशेषतया उल्लेखं करोति यत् "सङ्घस्य आधिकारिकभाषा देवनागरीलिप्यां हिन्दी भविष्यति । आधिकारिकप्रयोजनार्थं प्रयोक्तव्यानां सङ्ख्यानां रूपं भारतीयसङ्ख्यानाम् अन्ताराष्ट्रियरूपं भविष्यति । भारतीयसंसदि कार्याणि केवलं हिन्दी अथवा आङ्ग्ल मध्ये एव कर्तुं शक्यते । आङ्ग्लभाषायाः प्रयोगं संसदीयकार्यवाही, न्यायपालिका, केन्द्र-राज्यसर्वकारयोः मध्ये सञ्चाराः इत्यादिषु आधिकारिकप्रयोजनेषु कर्तुं शक्यते । राज्यस्तरे/प्रदेशस्तरे विविधाः राजभाषाः सन्ति । भारतान्तर्गतराज्येषु विधानस्य माध्यमेन स्वाधिकारिकभाषां(ाः) निर्दिष्टुं स्वतन्त्रता अधिकारश्च स्तः । आधिकारिकभाषाणाम् अतिरिक्तं संविधानेन २२ क्षेत्रीयभाषाः, येषु हिन्दीभाषा अन्तर्भवति परन्तु आङ्ग्लभाषा न, अनुसूचितभाषारूपेण मान्यतां दत्ते ।

भारतस्य अनुसूचितभाषाः सूची[सम्पादयतु]

भारतस्य संविधानस्य अष्टमानुसूच्यां २२ अनुसूचितभाषाणां (Scheduled languages) सूची अस्ति । अधोलिखितायां सारणीयां भारतगणराज्यस्य २२ अनुसूचितभाषाः (२००८ मे-मासे तमे अष्टमानुसूच्यां निर्धारितम्) सूचीबद्धाः सन्ति, तैः प्रदेशैः सह यत्र ते अधिकतया भाष्यन्ते अथवा राज्यस्य राजभाषारूपेण प्रयुक्ताः सन्ति । तथापि, राज्यानि अनुसूचितभाषातः स्वाधिकारिकभाषाचयनं कर्तुम् अनिवार्यं न भवन्ति । सिन्धीभाषा कस्मिन्नपि राज्ये आधिकारिकी न भवति यद्यपि अष्टमानुसूच्यां सूचीबद्धा अस्ति ।

क्रमसङ्ख्या भाषा[५] स्वभाषायाम् उच्चारणम्
(भिन्नमस्ति चेत्)
कुटुम्बः वक्तारः
लक्षेषु २०११[६]
राज्ये(-षु) आधिकारिकमान्यता अ॰मा॰स॰ ६३९ सङ्केतः
(ISO 639 कोड्)
असमिया ओख़ोमिय़ा हिन्द-आर्य, प्राच्य १५३ असम as
उर्दू - हिन्द-आर्य, केन्द्रीय ५०७ आन्ध्रप्रदेशः,[७] उत्तरप्रदेशः, जम्मूकाश्मीरं, झारखण्डः, तेलङ्गाणा, देहली, पश्चिमवङ्गः, बिहार[८][९] ur
ओडिया ओड़िआ हिन्द-आर्य, प्राच्य ३७५ ओडिशा, झारखण्डः, पश्चिमवङ्गः[१०][११][१२][८][९] or
कन्नड - द्राविडीय ४३७ कर्णाटकम् kn
काश्मीरी कॉशुर् हिन्द-आर्य, दार्दिक ६८ जम्मूकाश्मीरम्[१३] ks
कोङ्कणी - हिन्द-आर्य, दाक्षिणात्य २२.५ गोवा[१४][१५] gom
गुजराती गुज्राती (कदाचित्) हिन्द-आर्य, पाश्चात्य ५५५ गुजरात, दादरा नगरहवेली च दीव दमण च gu
डोगरी डोग्री हिन्द-आर्य, वायव्य २६ जम्मूकाश्मीरम्[१३] doi
तमिळ् तमिऴ् द्राविडीय ६९० तमिळनाडु, पुदुच्चेरी ta
१० तेलुगु तॆलुगु द्राविडीय ८११ आन्ध्रप्रदेशः, तेलङ्गाणा, पुदुच्चेरी te
११ नेपाली - हिन्द-आर्य, औत्तर २९ पश्चिमवङ्गः, सिक्किम ne
१२ पञ्जाबी - हिन्द-आर्य, वायव्य ३३१ देहली, पञ्जाब, पश्चिमवङ्गः, हरियाणा[८][९] pa
१३ बाङ्गला बाङ्ला हिन्द-आर्य, प्राच्य ९७२ असम, झारखण्डः, त्रिपुरा, पश्चिमवङ्गः[१६] bn
१४ बोडो बोड़ो तिब्बती-बर्मी १४.८ असम brx
१५ मणिपुरी मीतै तिब्बती-बर्मी १८ मणिपुर mni
१६ मराठी - हिन्द-आर्य, दाक्षिणात्य ८३० दादरा नगरहवेली च दीव दमण च, गोवा, महाराष्ट्रम् mr
१७ मलयाळम् - द्राविडीय ३४८ केरळम्, पुदुच्चेरी, लक्षद्वीपाः ml
१८ मैथिली - हिन्द-आर्य, प्राच्य १३६ झारखण्डः[१७] mai
१९ संस्कृतम् - हिन्द-आर्य ०.२ उत्तराखण्डः, हिमाचलप्रदेशः sa
२० सान्ताली सान्ताड़ि आग्नेय ७३ झारखण्डः[१८] sat
२१ सिन्धी - हिन्द-आर्य, वायव्य २७ sd
२२ हिन्दी - हिन्द-आर्य, केन्द्रीय ५२८० अण्डमाननिकोबारद्वीपसमूहः, उत्तरप्रदेशः, उत्तराखण्डः, गुजरात, छत्तीसगढ, जम्मूकाश्मीरम्, झारखण्ड, दादरा नगरहवेली च दीव दमण च, देहली, पश्चिमवङ्गः, बिहार, मध्यप्रदेशः, राजस्थानं, लदाख, हरियाणा, हिमाचलप्रदेशः[८][९] hi

भाषा लिपिः[सम्पादयतु]

प्रत्येकायां आधिकारिकभाषायां निर्दिष्टा आधिकारिकलिपिः भवति यस्याः उपयोगेन आधिकारिकप्रयोजनार्थं लिखिता भवति ।

लिपिः अनुसूचितभाषा(ः)
ओडिया ओडिया
ओल्-चिकी सान्ताली
कन्नड[१९] कन्नड
गुजरातीलिपिः गुजराती
गुरुमुखी पञ्जाबी
तमिळ् तमिळ्
तेलुगु[१९] तेलुगु
देवनागरी[२०] कोङ्कणी[२१], डोगरी, नेपाली, बोडो, मराठी, मैथिली, संस्कृतम्, सिन्धी[२२], हिन्दी
फारसी-अरबीलिपिः उर्दू, काश्मीरी[२३]
बाङ्गला-असमियालिपिः असमिया, बाङ्गला
मलयाळम् मलयाळम्
मीतै[२४] मणिपुरी

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Report of the Commissioner for linguistic minorities: 50th report (July 2012 to June 2013)" [भाषा-अल्पसङ्ख्याकानाम् आयुक्त इत्यस्य प्रतिवेदनम्: ५०तमं प्रतिवेदनम् (जुलाई २०१२ तः जुन २०१३ पर्यन्तम्)]. भाषा-अल्पसङ्ख्याकानाम् आयुक्त, अल्पसङ्ख्यककार्याणां मन्त्रालयः, भारतसर्वकारः. Archived from the original on ८ जुलाई २०१६. आह्रियत १७ सितम्बर २०१६. 
  2. PTI (२५ जनवरी २०१०). "Hindi, not a national language: Court" [हिन्दी इति राष्ट्रभाषा नास्ति - न्यायालयः]. द हिन्दु. आह्रियत २० नवम्बर २०१८. 
  3. "Constitutional Provisions: Official Language Related Part-17 of The Constitution Of India" [संवैधानिक प्रावधानाः - भारतसंविधानस्य आधिकारिकभाषा संबन्धित भाग-१७]. आधाकारिकभाषा विभाग, भारतसर्वकारः. आह्रियत १ जुलाई २०१५. 
  4. "THE OFFICIAL LANGUAGE POLICY OF THE UNION | Department of Official Language | Ministry of Home Affairs | GoI" [सङ्घस्य आधिकारिकभाषानीतिः | राजभाषा विभागः | गृहमन्त्रालयः | भारतसर्वकारः]. rajbhasha.nic.in. आह्रियत २० मार्च २०१९. 
  5. रूपान्तराणि उपभाषाः च समाविष्टाः सन्ति
  6. "Statement 1 – Abstract of Speakers' Strength of Languages and Mother Tongues – 2011" [कथनम् १ - वक्तृणां भाषाबलस्य सारः -२०११]. गृहमन्त्रालयः, भारतसर्वकारः. Archived from the original on २७ जुन २०१८. 
  7. correspondent, dc (२४ मार्च २०२२). "Urdu second official language in Andhra Pradesh" [उर्दू इति आन्ध्रप्रदेशराज्यस्य द्वितीय आधिकारिकभाषा]. Deccan Chronicle (in आङ्ग्ल). आह्रियत २६ मार्च २०२२. 
  8. ८.० ८.१ ८.२ ८.३ "Multi-lingual Bengal" [बहुभाषिकबङ्गः]. द टेलीग्राफ्. ११ दिसम्बर २०१२. 
  9. ९.० ९.१ ९.२ ९.३ फलकम्:Cite magazine
  10. "Oriya gets its due in neighbouring state- Orissa- IBNLive" [ओडिया समीपस्थराज्ये स्वस्य योग्यं प्राप्नोति - ओडिशा- आईबीएनलाईव्]. Ibnlive.in.com. ४ सितम्बर २०११. Archived from the original on १५ अगस्त २०१२. आह्रियत २९ नवम्बर २०१२. 
  11. नरेशचन्द्र पट्टनायकः (१ सितम्बर २०११). "Oriya second language in Jharkhand" [झारखण्डराज्ये द्वितीयभाषा इति ओडियाभाषा]. द टाईम्स् ऑफ् इण्डिया. Archived from the original on ७ नवम्बर २०११. आह्रियत २९ नवम्बर २०१२. 
  12. "Bengali, Oriya among 12 dialects as 2nd language in Jharkhand" [बाङ्गला, ओडिया १२ उपभाषासु झारखण्डराज्ये द्वितीयभाषारूपेण]. daily.bhaskar.com. ३१ अगस्त २०११. आह्रियत २९ नवम्बर २०१२. 
  13. १३.० १३.१ दास, अन्नया (२ सितम्बर २०२२). "Cabinet approves Bill to include Kashmiri, Dogri, Hindi as official languages in Jammu and Kashmir" [जम्मूकाश्मीरप्रदेशे आधिकारिकभाषाः इति काश्मीरी, डोगरी, हिन्दीभाषां समावेशयितुं मन्त्रिमण्डलेन विधेयकम् अनुमोदितम्)]. ज़ी न्यूज़् (in आङ्ग्ल). आह्रियत ८ सितम्बर २०२०. 
  14. "The Origins of the Konkani Language" [कोङ्कणी भाषायाः उत्पत्तिः]. www.kamat.com. १५ जनवरी २०१६. 
  15. "Indian Languages: Konkani Language" [भारतीयभाषाः - कोङ्कणीभाषा]. iloveindia.com. आह्रियत ४ अगस्त २०२०. 
  16. "Archived copy" [सङ्ग्रहीतः प्रतिलेखः]. Archived from the original on ६ जनवरी २०१४. आह्रियत ५ जनवरी २०१४. 
  17. "झारखण्ड : रघुवर कैबिनेट से मगही, भोजपुरी, मैथिली व अंगिका को द्वितीय भाषा का दर्जा" [झारखण्डः - रघुवरमन्त्रिमण्डलात् मगही, भोजपुरी, मैथिली, अङ्गिकाभाषाः प्रति द्वितीयभाषामान्यताः]. prabhatkhabar.com. आह्रियत ४ अगस्त २०२०. 
  18. "Jharkhand gives second language status to Magahi, Angika, Bhojpuri and Maithili" [झारखण्डराज्ये मगही, अङ्गिका, भोजपुरी, मैथिली इत्यादीनां द्वितीयभाषास्थितिः भवति]. द अवेन्यू मेल्. २१ मार्च २०१८. Archived from the original on २८ मार्च २०१९. आह्रियत ३० अप्रिल २०१९. 
  19. १९.० १९.१ यद्यपि कन्नडः तेलुगु वर्णमाला च मिलित्वा एकैव लिपिः तेलुगु-कन्नडलिपिः इति कथ्यते, ते पृथक् पृथक् लिपिरूपेण आधिकारिकतया मान्यतां प्राप्नुवन्ति।
  20. भाषायाः कृते ये देवनागरीम् उपयुज्य देशीरूपेण न लिख्यन्ते, परिवर्धिता देवनागरी इति विस्तारितं संस्करणं प्रस्तावितं आसीत् ।
  21. यद्यपि देवनागरी आधिकारिकलिपिरूपेण प्रचार्यते, रोमीलिपिः प्रधानतया उपयुज्यते।
  22. तथापि सिन्धप्रदेशे फारसी-अरबी आधिकारिकलिपिः अस्ति।
  23. यद्यपि विस्तारितं-शाहमुखी आधिकारिकं व्यापकं च प्रयुक्तालिपिः अस्ति, विस्तारितं-देवनागरी अपि अनुमतम् अस्ति।
  24. यद्यपि पूर्वीनागरी अपि अद्यापि बहुप्रयुक्ते वर्तते।