पहाडीभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पहाडी (पहाड़ी, پہاڑی‎, अनु. पर्वतानाम्; English /pəˈhɑːri/) इति उभयपदी । तस्य प्रयोगः विविधभाषासु, अपभ्रंशानां, भाषासमूहानां च कृतः अस्ति, येषु अधिकांशः अधः हिमालये दृश्यते ।

प्रायः, तत् निर्दिशति :

अल्पसामान्यतया, पहाडी स्यात् :

सन्दर्भाः[सम्पादयतु]

  1. १.० १.१ १.२ Masica, Colin P. (1991). The Indo-Aryan languages. Cambridge language surveys. Cambridge University Press. p. 439. ISBN 978-0-521-23420-7. 
  2. Kaul, Pritam Krishen (2006). Pahāṛi and Other Tribal Dialects of Jammu 1. Delhi: Eastern Book Linkers. ISBN 8178541017. 
  3. "Glottolog 4.3 - Jaunsari". glottolog.org. आह्रियत 2021-02-08. 
  4. फलकम्:Cite report
  5. Riccardi, Theodore (2003). "Nepali". In George Cardona; Dhanesh Jain. The Indo-Aryan languages. Routledge language family series. Y. London: Routledge. p. 540. ISBN 978-0-7007-1130-7. 
"https://sa.wikipedia.org/w/index.php?title=पहाडीभाषा&oldid=467057" इत्यस्माद् प्रतिप्राप्तम्