मिजोभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मिजोभाषा
Mizo ṭawng
मिज़ो
विस्तारः भारतम्, म्यानमार्, बाङ्गलादेशः
प्रदेशः मिजोराम, त्रिपुरा, असम, मणिपुर, मेघालयः, चिनराज्यम्, नागालैण्ड, बाङ्गलादेशः
Ethnicity मिजोजनाः
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
लिपिः बाङ्गला-असमियालिपिः, लातिनीलिपिः[१]
आधिकारिकस्थितिः
व्यावहारिकभाषा

 भारतम्

नियन्त्रणम् राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-2 lus
ISO 639-3 lus

मिजोभाषा वा मिज़ो (Mizo ṭawng) तिब्बती-बर्मीभाषापरिवारस्य कुकी-चिन-मिजोभाषा अस्ति । भारतदेशस्य मिजोरमराज्ये, म्यानमारदेशस्य चिनराज्ये च मिजो-जनेन देशीभाषया ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Mizo". Ethnologue (in English). आह्रियत 24 July 2019. 
"https://sa.wikipedia.org/w/index.php?title=मिजोभाषा&oldid=483189" इत्यस्माद् प्रतिप्राप्तम्