इस्लामाबाद् राजधानीप्रदेशः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
इस्लामाबाद् राजधानीप्रदेशः

اسلام آباد
सङ्घीयप्रदेशः
Flag of इस्लामाबाद् राजधानीप्रदेशः
Flag
Nickname(s): 
इस्लू,[१] हरितनगरम्
पाकिस्थानदेशे इस्लामाबाद् राजधानीप्रदेशस्य स्थानम्
पाकिस्थानदेशे इस्लामाबाद् राजधानीप्रदेशस्य स्थानम्
Coordinates: ३३°४४′१५″ उत्तरदिक् ७३°०८′५१″ पूर्वदिक् / 33.73750°उत्तरदिक् 73.14750°पूर्वदिक् / ३३.७३७५०; ७३.१४७५०निर्देशाङ्कः : ३३°४४′१५″ उत्तरदिक् ७३°०८′५१″ पूर्वदिक् / 33.73750°उत्तरदिक् 73.14750°पूर्वदिक् / ३३.७३७५०; ७३.१४७५०
देशः पाकिस्थानम्
संस्थापितम् १४ अगस्त १९६७[२]
राजधानी इस्लामाबाद्
Government
 • Body आईटीसी प्रशासनम्
 • मुख्यायुक्तः अमर् अलि अह्मद्[३]
 • उपायुक्तः इर्फान् नवाज् मेमोन्
 • अध्यक्षः, रा.वा.प्रा. (इस्लामाबाद्) अमर् अलि अह्मद्[४]
 • उच्चन्यायालयः इस्लामाबाद् उच्चन्यायालयः
Area
 • सङ्घीयप्रदेशः ११६५.५० km
 • Urban
९०६.०० km
Highest elevation
१५०० m
Lowest elevation
४९० m
Population
 (२०१७)[५]
 • सङ्घीयप्रदेशः २०,०६,५७२
 • Urban
१०,१४,८२५
Time zone UTC+०५:०० (पा.मा.स)
Postcode
४४०००
Area code(s) ०५१
ISO 3166 code PK-IS
मानवसंसाधनसूची (२०१९) ०.६७७[६]
मध्यम
उल्लेखनीय क्रीडादलाः इस्लामाबाद् यूनाइटेड्, इस्लामाबाद् जीन्नस्
राष्ट्रसभायां पीठानि
अञ्चलानि[७]
क्षेत्राणि ८१
सङ्घपरिषद् ५०
Website www.ictadministration.gov.pk/

इस्लामाबाद् राजधानीप्रदेशः (उर्दू: وفاقی دارالحکومت) पाकिस्थानस्य एकमात्रः सङ्घीयप्रदेशः अस्ति, पञ्जाब-खैबर्पख्तूङ्ख्वा-प्रान्तयोः मध्ये स्थितम् । देशस्य सङ्घीयराजधानी इस्लामाबाद् च अन्तर्भवति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. Berenson, Alex (२०११). The Midnight House. Random House. pp. ५. ISBN 978-0099536970. 
  2. McGarr, Paul (२०१३). The Cold War in South Asia: Britain, the United States and the Indian Subcontinent, 1945-1965. Cambridge University Press. ISBN 9781107008151. 
  3. "IHC orders sealing of Monal Restaurant; goes after armed forces' encroachments in national park". डॉन् (समाचारपत्रम्). ११ जनवरी २०२२. आह्रियत २२ जनवरी २०२२. 
  4. "Board Members - CDA". राजधानी विकास प्राधिकरणम्. आह्रियत १५ मार्च २०२२. 
  5. "The News International: Latest News Breaking, Pakistan News". thenews.com.pk. आह्रियत २४ फरवरी २०१६. 
  6. "Sub-national HDI - Area Database - Global Data Lab". hdi.globaldatalab.org (in आङ्ग्ल). आह्रियत १८ अगस्त २०२१. 
  7. "Facts & Statistics - Islamabad".