क्रा-दायीभाषाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
क्रा-दायी
तायी-कदायी, दायिक
जातयः दायिकजनाः
भौगोलिकविस्तारः दक्षिणचीन, हैनान्-द्वीपः,
सिन्धु-चीन, ईशान्यभारतम्
भाषायाः श्रेणीकरणम् विश्वस्य प्राथमिक-भाषाकुटुम्बानाम् अन्यतमम्
आदि-भाषाः आद्यक्रा-दायी
उपश्रेण्यः
क्रा
कम्-सुइ
लक्किया
बीयाओ
बे
तायी
ह्लै

तायी–कदायीभाषाकुटुम्बस्य वितरणम्

  क्रा
  कम्-सुइ
  बे
  ह्लै

  उत्तर-तायी
  मध्य-तायी
  नैरृत्य-तायी

क्रा-दायीभाषाः (तायी-कदायी, दायिक इति अपि ज्ञायते) मुख्यभूमि-आग्नेयजम्बुद्वीपे, दक्षिणचीनदेशे, ईशान्यभारते च दृश्यमानानां स्वरभाषानां भाषाकुटुम्बः अस्ति । तेषु क्रमशः थाईलेण्ड्-देशस्य लाओसदेशस्य च राष्ट्रभाषाः थाईभाषा, लाओभाषा च सन्ति । प्रायः ९.३ कोटिः (93 मिलियन्) जनाः क्रा–दाईभाषाः वदन्ति, येषु ६०% थाईभाषां वदन्ति । एथ्नोलॉग् इत्यनेन कुटुम्बे ९५ भाषाः सूचीबद्धाः सन्ति, येषु ६२ भाषा तायीशाखायां सन्ति ।[१]

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Ethnologue Tai–Kadai family tree" [एथ्नोलॉग् तायी-कदायीवंशवृक्षः]. 
"https://sa.wikipedia.org/w/index.php?title=क्रा-दायीभाषाः&oldid=468546" इत्यस्माद् प्रतिप्राप्तम्