चीनी-तिब्बतीयभाषाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चीनी-तिब्बतीय
पारहिमाद्रिः
भौगोलिकविस्तारः पूर्व-दक्षिण-आग्नेयजम्बुद्वीपाः
भाषायाः श्रेणीकरणम् विश्वस्य प्राथमिक-भाषाकुटुम्बानाम् अन्यतमम्
आदि-भाषाः आद्यचीनी-तिब्बतीय
उपश्रेण्यः
केचन ४० सुस्थापिताः उपसमूहाः, येषु अधिकवक्तारयुक्ताः सन्ति –
आइसो ६३९-२६३९-५: sit

चीनी-तिब्बतीयभाषाणां समूहीकरणम्

चीन-तिब्बतीय, कतिपयेषु स्रोतेषु पारहिमाद्रिः इति अपि उद्धृतम्, ४०० तः अधिकानां भाषाणां कुटुम्बः अस्ति, मूलभाषिणां सङ्ख्यानुसारं हिन्द-यूरोपीयभाषायाः पश्चात् द्वितीयः अस्ति । एतेषु अधिकांशः चीनीभाषायाः १३० कोटिः मूलभाषिणः सन्ति । अन्येषु चीनी-तिब्बतीयभाषासु बहूनां भाषिणां मध्ये बर्मीभाषा (३.३ कोटिः/33 मिलियन्), तिब्बतीभाषा (६० लक्षं/6 मिलियन्) च सन्ति । हिमालये, आग्नेयजम्बुद्वीपस्य मासिफ्-प्रदेशे, तिब्बती-पठारस्य पूर्वप्रान्ते च अस्य कुटुम्बस्य अन्याः भाषाः भाष्यन्ते । एतेषु अधिकांशेषु दूरस्थेषु पर्वतक्षेत्रेषु लघुवाक्समुदायाः सन्ति, तेषां लेख्यकरणं दुर्बलम् अस्ति च ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चीनी-तिब्बतीयभाषाः&oldid=468549" इत्यस्माद् प्रतिप्राप्तम्