बाङ्गला-असमियाभाषाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बाङ्गला–असमिया
गौडा-कामरुपा
বাংলা-অসমীয়া ভাষাসমূহ (बाङ्गला)
অসমীয়া-বঙালী ভাষাগোষ্ঠী (असमिया)
भौगोलिकविस्तारः बाङ्गलादेशः, भारतं, मयान्मार (बर्मा), नेपालदेशः
भाषायाः श्रेणीकरणम् हिन्द-यूरोपीय
उपश्रेण्यः

सुनीतिकुमारचट्टर्जी-द्वारा वर्गीकरणानुसारं बाङ्गला–असमियाभाषाणाम् उपशाखानां भौगोलिकवितरणं दर्शयति मानचित्रम्

बाङ्गला–असमियाभाषाः (गौडा–कामरुपाभाषाः इति अपि ज्ञायन्ते) अनेकभाषाणां समूहीकरणम् अस्ति । अयं समूहः हिन्द-आर्यभाषायाः पूर्वाञ्चलस्य अन्तर्गतः अस्ति । अस्मिन् समूहे ग्लोटोलॉग् अनुसारं समाविष्टाः भाषाः सन्ति – असमिया, कुर्मुकर, खरिया थार, चक्मा, चटगाँवी, तञ्चङ्गया, नोयाखाली, बाङ्गला, बिष्णुप्रिया, माल पहाडिया, राजवंशी, रोहिङ्ग्या, लोधी (मुण्डभाषाः इव अपि वर्गीकृता), सिलेटी, सुरजापुरी, हाजङ च ।

भाषाः[सम्पादयतु]

भाषा देशीयनाम लिपिः वर्णमाला वक्तृणां सङ्ख्या
लक्षेषु (मिलियने)
मूलप्रदेशः
असमिया অসমীয়া
ओख़ोमिया
बाङ्गला-असमियालिपिः असमियावर्णमाला १५३ (15.3)[१] भारतम् भारतम् (असम)
चक्मा 𑄌𑄋𑄴𑄟
চাকমা
चाङ्मा
बाङ्गला-असमियालिपिः
चक्मालिपिः
लातिनीलिपिः[२]
३.२ (0.32)[३] Bangladesh बाङ्गलादेशः (चट्टोग्रामविभागः)
भारतम् भारतम् (मिजोराम त्रिपुरा च)
फलकम्:Country data Myanmar म्यान्मार् (बर्मा) (रखाइनराज्यम्)
चटगाँवी চাঁটগাঁইয়া
चाँटगाँइय़ा
बाङ्गला-असमियालिपिः
अरबीलिपिः
लातिनीलिपिः[४]
बाङ्गलावर्णमाला १३० (13)[५] Bangladesh बाङ्गलादेशः (चट्टोग्रामविभागः) फलकम्:Country data Myanmar म्यान्मार् (बर्मा) (रखाइनराज्यम्)
तञ्चङ्ग्या 𑄖𑄧𑄐𑄴𑄌𑄧𑄁𑄉𑄴𑄡
তঞ্চংগ্যা
तोञ्चोङ्ग्या
चक्मालिपिः[२] ०.२ (0.02)[६] Bangladesh बाङ्गलादेशः (चट्टोग्रामपर्वतक्षेत्रम्)
नोयाखाली নোয়াখাইল্লা
नोय़ाखाइल्ला
बाङ्गला-असमियालिपिः बाङ्गलावर्णमाला ७० (7) Bangladesh बाङ्गलादेशः (महत्तरम् नोयालाली)
भारतम् भारतम् (त्रिपुरा)
बाङ्गला বাংলা
बाङ्ला
बाङ्गला-असमियालिपिः बाङ्गलावर्णमाला २६१८ (261.8)[७] Bangladesh बाङ्गलादेशः (राष्ट्रिय आधिकारिक च)
भारतम् भारतम् (पश्चिमवङ्ग, झारखण्ड, त्रिपुरा, असमराज्यस्य भागाः, अण्डमाननिकोबारद्वीपसमूहः)
बिष्णुप्रिया मणिपुरी বিষ্ণুপ্রিয়া মণিপুরী
बिष्णुप्रिय़ा मोणिपुरी
बाङ्गला-असमियालिपिः बाङ्गलावर्णमाला[८] भारतम् भारतम् (असम, मणिपुर त्रिपुरा च)
Bangladesh बाङ्गलादेशः (सिलेटविभागः)
रङ्गपुरी/
कामतापुरी/
रावंशी
রংপুরী
কামতাপুরী
রাজবংশী
কোচ ৰাজবংশী
राजबंशी
रोङ्पुरी
कामतापुरी
राजबोङ्शी
कोच् राजबोङ्शी
राजबन्शी
बाङ्गला-असमियालिपिः, देवनागरी[९] बाङ्गलावर्णमाला,[१०]
असमियावर्णमाला
१०८ (10.8)[१०] Bangladesh बाङ्गलादेशः (रङ्गपुरविभागः)
भारतम् भारतम् (पश्चिमवङ्ग असम च)
Nepal नेपालदेशः (प्रेदेशसङ्ख्या १)
रोहिङ्ग्या رُاَࣺينڠَ
रुऽअयङ्ग
अरबीलिपिः
हनीफीलिपिः
लातिनीलिपिः[११]
२५.२ (2.52)[१२] फलकम्:Country data Myanmar म्यान्मार् (बर्मा) (रखाइनराज्यम्)
Bangladesh बाङ्गलादेशः (चट्टोग्रामविभागः)
सिलेटी ꠍꠤꠟꠐꠤ
ছিলটি
छिलोटि
बाङ्गला-असमियालिपिः
सिलेटीनागरीलिपिः
बाङ्गलावर्णमाला[१३] ११८ (11.8)[१३] Bangladesh बाङ्गलादेशः (सिलेटविभागः)
भारतम् भारतम् (असम, मेघालय, उत्तरत्रिपुरा)
सुरजापुरी सुरजापुरी
সুরজাপুরী
सुर्जापुरी
देवनागरी
बाङ्गला-असमियालिपिः
बाङ्गलावर्णमाला २२.६ (2.26)[१४] भारतम् भारतम् (बिहार, पश्चिमवङ्ग)
हाजङ হাজং
हाज़ङ्
बाङ्गला-असमियालिपिः
लातिनीलिपिः
असमियावर्णमाला[१५][१६]
बाङ्गलावर्णमाला[१७]
०.६ (0.06)[१७] भारतम् भारतम् (असम मेघालय च)
Bangladesh बाङ्गलादेशः (मयमनसिंहविभागः)

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Assamese". Ethnologue. आह्रियत १२ मार्च २०१८. 
  2. २.० २.१ "Chakma". Ethnologue. आह्रियत ६ अक्तुबर २०२०. 
  3. "Chakma". Ethnologue. आह्रियत १२ मार्च २०१८. 
  4. "Chittagonian". Ethnologue. आह्रियत ६ अक्तुबर २०२०. 
  5. "Chittagonian". Ethnologue. आह्रियत १२ मार्च २०१८. 
  6. "Tangchangya". Ethnologue. आह्रियत १२ मार्च २०१८. 
  7. "Bengali". Ethnologue. आह्रियत १२ मार्च २०१८. 
  8. Kim, Amy; Kim, Seung. Bishnupriya (Manipuri) speakers in Bangladesh: a sociolinguistic survey. SIL INTERNATIONAL. p. 11. आह्रियत ४ अक्तुबर २०२०. 
  9. Minahan, James B. (30 August 2012). Ethnic Groups of South Asia and the Pacific: An Encyclopedia: An Encyclopedia (in आङ्गल). Santa Barbara, Calif.: ABC-CLIO. ISBN 978-1-59884-660-7. "सामान्यतया राजबोङ्गशीभाषा बाङ्गलादेशे रङ्गपुरी, भारते कामता अथवा राजबङ्गशी (राजवंशी) इति प्रसिद्धा अस्ति च । बाङ्गलादेशे सामान्यतया एषा भाषा बाङ्गलालिप्यां लिख्यते, भारते तु कामतापुरालिपिः अनुकूला अस्ति । नेपालदेशे एषा भाषा देवनागरीलिप्याम् अस्ति या भारतीयराजबोङ्गशीभिः अपि कदाचित् प्रयुक्ता भवति । (आङ्ग्लभाषायाम्)" 
  10. १०.० १०.१ "Rangpuri". Ethnologue. आह्रियत १२ मार्च २०१८. 
  11. "Rohingya". Ethnologue. आह्रियत ६ अक्तुबर २०२०. 
  12. "Rohingya". Ethnologue. आह्रियत १२ मार्च २०१८. 
  13. १३.० १३.१ "Sylheti". Ethnologue. आह्रियत १२ मार्च २०१८. 
  14. "Surjapuri". Ethnologue. आह्रियत १२ मार्च २०१८. 
  15. Hajong, Abonis; Philipps, D.; Philipps, V. (2008). Hajong – Ingreji Sobdojor Bôy: Hajong – English Phrasebook. SIL International. p. 1. 
  16. "Hajong". 
  17. १७.० १७.१ "Hajong". Ethnologue. आह्रियत १२ मार्च २०१८. 
"https://sa.wikipedia.org/w/index.php?title=बाङ्गला-असमियाभाषाः&oldid=468597" इत्यस्माद् प्रतिप्राप्तम्