सिन्धीभाषाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सिन्धीभाषाः
सिन्धी बो॒ली
भौगोलिकविस्तारः भारतं, पाकिस्थानम्, ईरान, ओमान
भाषायाः श्रेणीकरणम् हिन्द-यूरोपीय
उपश्रेण्यः

सिन्धीभाषाः (सिन्धी: सिन्धी बो॒ली) सिन्धी, तस्य समीपस्थाः ताः हिन्द-आर्यभाषाः च सन्ति । तेषु परम्परागतरूपेण गुजराती इति मन्यन्ते केचन प्रजातयः सन्ति –

भाषा[१] वक्तारः[२] प्रदेशः(ाः)
सिन्धी ३,८०,००,०० सिन्ध
कच्छी १०,३१,००० कच्छ सिन्ध च
मेमोनी १८,००,००० काठियावाड सिन्ध च
लुवाती ३०,००० ओमान
जडगाली ? दश्तियारीप्रदेशः (ईरान)
खेतरानी १,००,००० बलूचिस्थानम् (पाकिस्थानम्)
खोलोसी १,८०० होर्मोज्गान्प्रदेशः (ईरान)

लसी, सिन्धीभीलः च कदाचित् योजिताः भवतः, परन्तु सामान्यतया सिन्धीभाषायाः सम्यक् उपभाषा इति मन्येते । जान्दवरा सिन्धी अस्ति वा गुजराती इति स्पष्टं न भवति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. अस्मिन् प्राकाराः, उपभाषाः च सन्ति
  2. एथ्नोलॉग्
"https://sa.wikipedia.org/w/index.php?title=सिन्धीभाषाः&oldid=468599" इत्यस्माद् प्रतिप्राप्तम्