दार्दिकभाषाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
दार्दिक
दार्दिक भाषा, 𑆢𑆳𑆫𑇀𑆢𑆴𑆑 𑆨𑆳𑆰𑆳
भौगोलिकविस्तारः पूर्व-अफगानिस्थानं, पाकिस्थानम्, उत्तरभारतं
भाषायाः श्रेणीकरणम् हिन्द-यूरोपीय
उपश्रेण्यः
चात्राली
कोहिस्थानी
कुनर

गियोर्ग् मोर्गेन्स्टियर्न्-अनुसारं दार्दिकभाषाः
(टिप्पणी – कम्कता-वारि (कती), कलश-अल (वैगाली) इत्यादयः नूरिस्थानीभाषाः अधुना पृथक्कृताः)

दार्दिकभाषाः (कश्मीरी: दार्दिक भाषा, 𑆢𑆳𑆫𑇀𑆢𑆴𑆑 𑆨𑆳𑆰𑆳) (दर्दु अथवा पिसाका इत्यपि ज्ञायन्ते) गिलगित-बाल्टिस्थाने-खैबर्पख्तूङ्ख्वायां, काश्मीरद्रोण्यां, पूर्व-अफगानिस्थानस्य भागेषु च देशीयरूपेण भाष्यमाणानां हिन्द-आर्यभाषाणाम् उपसमूहः अस्ति । भारतस्य २२ अनुसूचितभाषासु अन्यतमत्वेन आधिकारिकमान्यतायाः पार्श्वे काश्मीरीभाषा सर्वाधिकं प्रमुखा दार्दिकभाषा अस्ति, यस्याः साहित्यिकपरम्परा स्थापिता अस्ति ।

उपविभागाः[सम्पादयतु]

दार्दिकभाषाः निम्नलिखित उपकुटुम्बेषु वर्गीकृताः सन्ति –

अन्येषु वर्गीकरणेषु पाशायी कुनारस्य अन्तः समाविष्टः भवितुम् अर्हति; काश्मीरी शीनायाः अन्तः च ।

पोगली काश्मीरी-पश्चिमपहाडी-योः मध्ये मध्यवर्ती इति न्यायकृतः अस्ति (कॉल् २००६) ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=दार्दिकभाषाः&oldid=468775" इत्यस्माद् प्रतिप्राप्तम्