करवीरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

करवीरः अधिकतया शतकुन्दः इति नाम्ना प्रसिद्धः, एकः गुल्मः अथवा लघुवृक्षः अस्ति यः विश्वव्यापीरूपेण समशीतोष्ण-उपोष्णकटिबंधीयक्षेत्रेषु अलङ्कारिक-भूदृश्य-वनस्पतिरूपेण संवर्धितः भवति। सम्प्रति नेरियम - जाति - मध्ये वर्गीकृता एषा एकमात्रा प्रजातिः अस्ति, या एपोसिनेसी - कुटुम्बस्य एपोसिनोइडी - उपपरिवारे अन्तर्भवति | एतस्य कृषिः एतावत् व्यापकं भवति यत् अस्य उत्पत्तिप्रदेशः सटीकः न चिह्नितः, यद्यपि प्रायः भूमध्यसागरीयबेसिन् इत्यनेन सह सम्बद्धः अस्ति ।

करवीरः 2 - 6 मानः (7 - 20 पादः) ऊर्ध्वं वर्धते । प्रायः प्राकृतिकगुल्मरूपेण वर्धते, परन्तु एककन्दयुक्तं लघुवृक्षं प्रशिक्षितुं शक्यते । अनावृष्टि-जलप्लावनयोः सहिष्णुः, परन्तु दीर्घकालं यावत् हिमस्य सह न । श्वेत, गुलाबी, रक्तं वा पञ्चपल्लवपुष्पाणि वर्षपर्यन्तं समूहेषु वर्धन्ते, ग्रीष्मकाले शिखरं प्राप्नुवन्ति । फलं दीर्घं संकीर्णं कूपयुगलं भवति, यत् परिपक्वतायां विभज्य असंख्यानि डौनीबीजानि मुक्तं भवति ।

करवीरः इत्यत्र अनेके विषाक्ताः यौगिकाः सन्ति, ऐतिहासिकदृष्ट्या च विषयुक्तः पादपः इति मन्यते । परन्तु अस्य कटुता मनुष्याणां अधिकांशपशूनां च कृते अरुचिकरं करोति अतः विषप्रकरणाः दुर्लभाः सन्ति तथा च मानवमृत्युः सामान्यः जोखिमः न्यूनः भवति अधिकमात्रायां सेवनेन उदरेण, वमनं, अतिरिक्तं लारं, उदरवेदना, रक्तातिसारः, हृदयस्य अनियमितता च भवति रसस्य दीर्घकालं यावत् सम्पर्कः भवति चेत् त्वचायाः जलनम्, नेत्रशोथः, त्वचाशोथः च भवितुम् अर्हति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=करवीरः&oldid=474860" इत्यस्माद् प्रतिप्राप्तम्