भारतविद्या

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतविद्याप्राचीनभारतीयसंस्कृतेः अवगमनाय प्राचीनग्रन्थानां व्याख्यां भाषाविज्ञानं च सम्बद्धं सामाजिकविज्ञानस्य एका शाखा अस्ति । अस्य परिप्रेक्ष्यस्य अनुसारं मनुष्यः भारतः अस्ति सः व्यक्तिः नास्ति यः स्वतन्त्रः, तर्कसंगतरूपेण च रिट्-द्वारा निर्देशितः अस्ति । अपितु मनुष्यः भारतः एकः व्यक्तिः अस्ति यस्य स्वसंस्कृतेः प्रति समितिसदस्याः सन्ति। मुख्यलक्षणानि ऐतिहासिकदृष्ट्या भारतीयसमाजः संस्कृतिः च अद्वितीयाः इति धारणायां इन्डोलॉजिकलदृष्टिकोणः आश्रितः आसीत् । भारतीयसमाजस्य एतत् विशिष्टता ग्रन्थानां माध्यमेन अधिकतया ग्रहीतुं शक्यते स्म । भारतीयसमाजस्य अध्ययने भारतीयग्रन्थाधारितं ऐतिहासिकं तुलनात्मकं च पद्धतिं इन्डोलॉजिकलदृष्टिकोणं निर्दिशति । भारतीयसामाजिकसंस्थानां अध्ययने इंडोलॉजिस्टाः प्राचीन-इतिहासस्य, महाकाव्यानां, धार्मिकपाण्डुलिपीनां, ग्रन्थानां च प्रयोगं कुर्वन्ति । भारतशास्त्रज्ञाः येषु ग्रन्थेषु निर्दिशन्ति तेषु मूलतः प्राचीनभारतीयसमाजस्य शास्त्रीयप्राचीनसाहित्यम् यथा वेदः, पुराणः, मनुस्मृतिः, रामायणः, महाभारत इत्यादयः सन्ति इन्डोलॉजिस्ट् शास्त्रीयग्रन्थानां व्याख्यां कृत्वा सामाजिकघटनानां विश्लेषणं कुर्वन्ति । संस्कृतविद्वांसः, इन्डोलॉजिस्ट् च विहाय अनेके समाजशास्त्रज्ञाः भारतीयसमाजस्य अध्ययनार्थं पारम्परिकग्रन्थस्य अपि बहुप्रयोगं कृतवन्तः ।अतः ग्रन्थाश्रयत्वात् सामाजिकघटनानां “पाठदृष्टिकोणः” अथवा “पाठदृष्टिकोणः” इति उच्यते ।


एवं १९७० तमे दशके समाजशास्त्रस्य पाठ्यविविधता उत्पन्ना सामाजिकनृविज्ञानस्य यूरोपीयपरम्परातः अमेरिकनपरम्परायां लक्ष्यमाणं परिवर्तनं चिह्नयति अस्मिन् कालखण्डे कृतेषु अध्ययनेषु सामाजिकसंरचना तथा सम्बन्धाः, सांस्कृतिकमूल्यानि, ज्ञातित्वं, विचारधारा, सांस्कृतिकव्यवहाराः तथा जीवनस्य विश्वस्य च प्रतीकात्मकता इत्यादयः विस्तृताः विषयाः सन्ति एतेषु अधिकांशः अध्ययनं महाकाव्येभ्यः आकृष्टेषु पाठ्यसामग्रीषु आधारितं भवति, आख्यायिकाः, पौराणिकाः वा लोकपरम्पराभ्यः अन्येभ्यः प्रतीकात्मकेभ्यः संस्कृतिरूपेभ्यः वा। तेषु अधिकांशः ‘भारतीयसमाजशास्त्रे योगदानम्’ इति ग्रन्थे टी.एन. मदन । एतस्य पद्धतेः अनुसरणं कृत्वा विदेशेषु स्थितैः विद्वांसैः सुसंख्याकाः अध्ययनाः कृताः सन्ति । एकः इन्डोलॉजिकल तथा सांस्कृतिकः दृष्टिकोणः अपि अनेकानाम् समाजशास्त्रज्ञानाम् विशेषता अभवत् । पाश्चात्यदेशानां सैद्धान्तिक-पद्धति-अभिमुखीकरणानां स्वीकारस्य विरुद्धं तेषां मुद्गरः कृतः । एते विद्वांसः सामाजिकसम्बन्धस्य आधाररूपेण परम्पराणां, व्यक्तिनां अपेक्षया समूहानां भूमिकायां, सामाजिकसङ्गठनस्य आधाररूपेण धर्मस्य, नीतिशास्त्रस्य, दर्शनस्य च भूमिकायाः ​​उपरि बलं दत्तवन्तः । योगेन्द्रसिंहस्य तर्कः अस्ति यत् यदा भारते तेषां रुचिस्य अनेकक्षेत्रेषु क्षेत्राध्ययनं कठिनं जातम् तदा पाठ्यविश्लेषणं, शास्त्रीयग्रन्थानां वा नीतिशास्त्रस्य वा पूर्वदत्तांशस्य क्षेत्रटिप्पणीनां वा, १९७० तमे दशके भारतीयसंरचनायाः परम्परायाः च निरन्तरविश्लेषणस्य फलप्रदं आधारं प्रतिनिधियति स्म तथा च १९८० तमे दशके । आर.एन. भारतीयसमाजस्य अध्ययनस्य अस्य इन्डोलॉजिकल अथवा शास्त्रीय आधारस्य सक्सेना सहमतः अस्ति। सः धर्म-अर्थ-काम-मोक्ष-अवधारणानां भूमिकायां बलं दत्तवान् । ‘मकिव मर्मोत’ तथा ‘मिल्टन् सिङ्गार’ इत्यनेन भारते अल्पसमुदायस्य प्रयोगः कृतः । वैचारिकदृष्टिकोणेन तेषां अल्पपरम्परायाः, महतीपरम्परायाः च अवधारणायाः विकासे साहाय्यं कृतम् । ड्यूमोण्ट्, पोकोक् च इन्डोलॉजिकल सूत्रीकरणस्य उपयोगितायाः उपरि बलं ददति।इण्डोलॉजी जनानां व्यवहारस्य प्रतिनिधित्वं करोति अथवा यत् जनानां व्यवहारस्य महत्त्वपूर्णरीत्या मार्गदर्शनं करोति। भारतीयसमाजशास्त्रस्य सामाजिकनृविज्ञानस्य च प्रारम्भिकनिर्माणवर्षेषु इन्डोलॉजिकलदृष्टिकोणस्य उपयोगः जी.एस.घुरये, लुईस् ड्यूमोण्ट्, के.एम. कपाडिया, पी. एच. प्रभुः इरावती कर्वे च धार्मिकग्रन्थानां सन्दर्भेण वा समकालीनप्रथानां विश्लेषणद्वारा वा हिन्दुसामाजिकसंस्थानां व्यवहारानां च अन्वेषणस्य प्रयासं कृतवन्तौ । प्रारम्भे सर विलियम जोन्स इत्यनेन १७८७ तमे वर्षे बङ्गालस्य एशियाटिकसमाजस्य स्थापना कृता, संस्कृतस्य, इन्डोलोजी इत्यस्य च अध्ययनस्य आरम्भः अपि कृतः ।

सैद्धान्तिक दृष्टिकोन ‘जी. एस. घुरये’ इत्यस्य कठोरता, अनुशासनं च अधुना भारतीयसमाजशास्त्रीयमण्डलेषु पौराणिकं वर्तते । अनुभवजन्यव्यायामेषु सिद्धान्तानां प्रयोगे अथवा दत्तांशसङ्ग्रहार्थं पद्धतीनां प्रयोगे सा पौराणिककठोरता कथञ्चित् न प्रतिबिम्बते। भिन्नरूपेण वक्तुं शक्यते यत् घुरये सिद्धान्तस्य पद्धतेः च प्रयोगे वादात्मकः नासीत् । सः सिद्धान्ते पद्धत्या च अनुशासित-सङ्घवादस्य अभ्यासे, प्रोत्साहने च विश्वासं कृतवान् इव दृश्यते । केम्ब्रिज्-नगरे डब्ल्यू.एच्.आर. रिवर्सः संरचनात्मक-कार्यात्मकदृष्टिकोणस्य व्यापकस्वीकारः च घुरये भारतीयसमाजस्य संस्कृतिस्य च जटिलपक्षेषु व्याख्यां कुर्वन् कार्यवादीपरम्परायाः सख्यं अनुरूपं न आसीत्, यस्य अन्वेषणं सः चयनं कृतवान् भारतीयसमाजशास्त्रस्य प्रवर्तकाः ‘आर्मचेयर’ अथवा ‘लेक्चर-इज्म’ समाजशास्त्रज्ञाः आसन् । परन्तु घुरये ग्राम-नगर-सामुदायिक-अध्ययनं कृतवान् आसीत् । ‘श्रीनिवासः पाणिनिः’ च “घुर्ये क्षेत्रकार्यस्य आग्रहं कृतवान्, यद्यपि सः स्वयं आर्मचेयरविद्वान् आसीत्” इति । एतत् अपमानजनकटिप्पणीरूपेण न अभिप्रेतम्, परन्तु एकहस्तस्य ‘मानवशास्त्रीयक्षेत्रकार्यस्य’ प्रचण्डं प्रीमियमं प्रतिबिम्बयति स्म । अतः इदं वक्तुं शक्यते यत् यद्यपि इन्डोलोजी-शिल्पे प्रशिक्षितः आसीत् तथापि घुर्ये सामाजिक-सांस्कृतिक-नृविज्ञानस्यउद्धरणे दोषः : समाप्तिः </ref> <ref> शृङ्खला लुप्ता</ref></ref></ref> क्षेत्रकार्यपरम्पराभ्यः विमुखः नासीत् । बम्बईनगरे ‘मध्यवर्गीयजनानाम् यौन-अभ्यासाः’ इति तस्य क्षेत्रसर्वक्षणेन महादेवकोलिस-विषये मोनोग्राफेन च घुरये आर्मचेयर-पाठ्य-विद्वत्तायाः प्रचारात् दूरम् इति प्रदर्शितम् सः अनुभवजन्यक्षेत्रकार्यकर्ता अपि आसीत् । भारतीयसमाजशास्त्रज्ञानाम् सामाजिकनृविज्ञानिनां च परवर्तीनां पीढयः स्वसंशोधनार्थं घुरये इत्यस्य अक्षयविषयाणां उपयोगं कुर्वन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

Kanai_Baraxiboa_rock_inscription 0102621_Mamleshwar_Temple,_Amareshwar_mandir,_Omkareshwar_Madhya_Pradesh_144

"https://sa.wikipedia.org/w/index.php?title=भारतविद्या&oldid=475907" इत्यस्माद् प्रतिप्राप्तम्